पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५८ ऋग्वेद सभाष्ये [४१३. इ॒या॑मासे । त्वा॒ । आ । इ॒न्द्व । य॒ाहि॒ । अ॒र्षाड् । अर॑म् । ते॒ । सोमः॑ । त॒न्ये॑ । भत्राति॒ । शत॑क्रतो॒ इति॒ शत॑ऽकतो । मा॒दय॑स्व | सु॒तेषु॑ । प्र । अ॒स्मान् ॥ अ॒व॒ । घृ॒त॑नासु॒ 1 प्र । वि॒क्षु ॥ स्कन्द० हृयामखि हृयामो वयं स्वाम् । एतद् शात्या हे इन्द्र | आ याहि आगड अबो अस्मदभिमुखः सन् | अरम् पर्याप्त ते द्रव तन्वे शरीरस्यार्थाय सोमः भवाति भवति अस्ति । यादन्तं स्वशोरण सोमं पिबसि तावानातीत्यर्थः । अत हे शतकतो ! बहुकर्मन्! बहुइ! वा मादयस्य मद तृप्तौ । सर्पयात्मानम् सुतेषु तृतीयार्थे सप्तम्येया। सुखैः सोमैः । अथवा माद्यत्वेति मनुतेरचेतिकर्मणो रूपम् । स्तावयात्मानमस्माभि सुतेषु । औषधिकमिद- मधिकरणम्, गहूगाय घोष इति यथा सुतानां सोमानामुपछिलटः । इतश्रोत्तरकालम् अस्मान अव कर्पेण रक्ष पृतनायु सङ्मामेषु । म विक्षु 'विश' ( निघ २, ३ ) इति मनुष्पनाम | पञ्चम्पर्धेय सप्तमी | मनुष्येभ्योरादिभ्यः प्रकर्षेण रक्षेत्यर्थं ॥ ५ ॥ . घेङ्कट निगद सिंहा ॥ ५ ॥ इति चतुर्थाटके ससमाध्याये त्रयोदशो वर्गः ॥ [ ४२ ] 1 भरद्वाजो बाईस्पस्य ऋषिः । इन्द्रो देवता । अनुष्टुप् चन्दः, चतुर्थी वृहतीं। प्रत्य॑स्मै॒ पिपि॑पते॒ विश्वा॑नि वि॒दुषे॑ भर । अरंग॒माय॒ जग्म॒येऽप॑धाधते॒ नरें ॥१॥ प्रति॑ । अ॒स्तै । पिपो॑षते । विश्वा॑नि । वि॒दुषै। भर ॥ अ॒रमऽध॒माय॑ । जाम॑ये । अप॑श्चात्ऽदष्वने 1 नरै ॥१॥ स्कन्द प्रति इत्युपस गर इत्याख्यातेत सम्बन्धयितव्य अस्मे इन्द्राय पिपीते पाठमिच् विवानि सर्वाणि ग्रहघमसादीनि पात्राणि विदुषे यावज्जीव सर्वस्य ज्ञाप्रे प्रतिहर| प्रतिशब्दो धात्वयांनुवादी, रम्वत लम्बत इति यथा | भर हरसेः 'हृमदोर्भरेछन्दसि हस्प' ( पावा ८, ३, ३२ } इति भकारः | हर प्रापय | हे अध्वयों ! होमार्थम् आहवनीयदेशं नयेश्यर्थं । अथवा प्रतिशब्दो एक्षणे कर्मप्रवचनीय | अच्छुतेश्च योग्यपदाध्याहारः | साइवनीय प्रति । कोदशा- यास्मै | उध्यते - अरगमाय पर्यास शत्रून् प्रति गन्ने जम्मये गमनशोलाय अपश्चाइम्वने 'दष्यति' ( निघ २, १४ ) इति गतिको | अपश्चाद्गाभिने । सङ्ग्रामेष्वप्रगामिन इत्यर्थः | नरे मनुष्याकाराय ॥ १॥ घेट० प्रति भर को प्रातुविवानिहानि विदुषे धनादीनि पर्याप्तगामिने गमनशीलाम सदानीमैव दग्वने नराय | नेता नरः ॥ १ ॥ ए॒मे॑नं॑ प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् । अम॑त्रेभिरृज॒पिण॒मिन्द्र॑ सु॒तेमि॒रिन्दु॑भिः ॥२॥ आ । इ॒म् । ए॒न॒म् । प्र॒ति॒ऽपुतैन । सोमे॑भिः । सोम॒ऽपात॑गम् । अर्मने॑भिः। ऋ॒जा॒पिण॑म् । इन्द्र॑म् | सुतेभि॑| इन्दु॑ऽभिः ॥ २ ॥ १. मारित मूक. २०९. यल किमदते सूको. ३-३. माहित मूको. ४. दहुने मूको.