पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८४ ऋग्वेदे सभाप्ये (अ४, अ७ व १४ चापकं नाम' शीमप्रतिपादनम् | शी प्रतिपद्यस्य असेन्द्रस्यार्थाय | इत. वि पदपूरणः ॥ अन्यतः द्वितीयायें पथ्येपा| सन्धः सोमलक्षणमन्नम् । हे अव्वयों 1 अ भर महर प्रापयाहवनीयम् मृतम् अभियुवम् मा चाल्पम् । कि ताहै | कुवित् बहु । कि कारणम् उच्यते- परमात् समस्य सर्वस्य जेन्यस्य जेतुः । वलवत इत्यर्थः । शर्यतः उत्साहवतः शन्नोः स्वभूतायाः अभिशस्तेः हिंसायाः अवस्परत स्पू प्रीतिपालनयोः 1 पालितवान् पः | कान् | युष्मान् वा सर्वप्राणिनो था। सभवा कुविदित्येतदव स्परदित्यस्य कर्म । बहुप्राणिजातं पातिवानिति ॥ ४ ॥ घेऊ० अस्मा-अस्मै एव सोमाग्रस्य सुतम् अध्वर्थों भर । सर्वस्य जेवध्यस्य पात्रोः देगें 1 कुवैतः अभिशस्तैः अस्मान् इन्द्रः यहु अवस्परति तारयति ॥ 3 ॥ j इति चतुर्थाष्टके सप्तमाध्याये चतुर्दशो वर्ग.' ॥ [ ४३] अरहाबो वाईस्पत्य ऋषिः । इन्दो देवता । उणिक् छन्दः । यस्य॒ त्यच्छम्ब॑रं॒ महे॒ दिवो॑दासाय र॒न्धर्थः । अयं स सोम॑ इन्द्र ते सु॒तः पिच॑ ॥१॥ यस्य॑ । त्यत् । शम्ब॑रम् । मदे॑ । दिवे ऽदासाय। र॒न्धये॑ः। अ॒यम् । सः। सोमः॑ः ॥ इ॒न्द्व । ते॒ । सु॒त । पिच॑ ॥ स्कन्द यस्येति सोमस्य निर्देशः । मदे इश्येतेन चास्य सम्बन्ध मदे इति 'यस्य च भान भावलक्षणम्' (पा २,३,३७) इति सतभी सतिसामध्यदेव लक्षणभूतक्रियापदाध्याहारः । मस्य सोमस्य सम्बन्धिनि मदे माते । येन सोमेन भत्तः सन्नित्यर्थः । श्यत् तम्, शम्वरम् नामामुरम् दिवोदासनाम्नो राशोऽर्थाय रन्धयः वशं भोतवानसि । अयम् सः सोमः हे इन्द्रत अर्था सुतः अभिपुतः लस्मानि, पिव इमम् ॥ १ ॥ 1 वेङ्कट यस्य पीतस्य मदे तत् त्वं पुरा दिवोदासाथ शम्परम् वशम् अनय । अयम् इति सिद्धम् ॥ १ ॥ यस्य॑ तीव्र॒सुतं॒ मधु॑ मध्य॒मन्तं॑ च॒ रक्ष॑से । अयं स सोम॑ इन्द्र से सुतः पिये ॥२॥ यस्यै।ौत्र॒ऽसु॒त॑म् । मद॑म् । मध्य॑म् ॥ अन्त॑म् ॥ च॒ रक्ष॑से । अ॒यम्। सः। सोमः॑ः । इ॒न्द्र॒ । ते॒ । सु॒तः। पिवं॑ ॥ स्कन्द्र० यस्य सोमस्यावयवम् तीनसुत सीवशब्द स्फुटवयनः स्फुटरसो यः सूयते स तीनसुत् सम्पदादित्वाच्च कर्मणि दिपू । तं खीवसुवम् मदम् मद्रकरम् मध्यम् [अन्तम् चष्टि रक्षसे भ्यायो रक्षसि । यथाऽम्या देवता न पियन्ति तथा पियसि । म्यतोऽपि स्वयं रिदसि इत्यर्थः । अथवा मदशब्दो भाववचनः । मदं रक्षस इति कर्मक्रियासम्बन्धवैगुण्यात् योग्य क्रियाकमान्तराभ्याहारः यस्य सम्बन्धिनम् भदं प्राप्य रक्षसि यजमानमिति । अयम् सः सोमः इन्द्र ते सुतः, पिव इमम् ॥ २ ॥ यंङ्कट० यास तीक्ष्णसुरुम् मदंकरम् रस वयसि । क्या" मध्यमरसद् नीचरसम्” चयि सम्यक् सुवमेव मि ॥ २ ॥ 3 19. भापको २. अमूको. ३. कमिटुवम् भूको. ४. अस्मै रूप ६१. शास्विको ७८ नातिएपं. १ इमको १००१०. Free गुको. ११....होमी मूको १२. नाहिद मूको. १३. अवथा पे. 18. मोगरदिपं. ५-५. मर लपं.