पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६६ देसमध्ये [ { ४, अ ७, व नं या शय इति बलनाम सामर्थ्याच्चान्तर्णतमत्वर्थमं । यो चलवान् राजा बाऽग्यो वा कश्चिद् शद इव आचरति शवस्यते । अथवा शव इच्छति शवस्यति । शवश्यतेः ताच्छीक्ष्ये चानशछान्दसत्यान्मुगगावः, यलोपश्च | बलवदाचारशीलो बलकामशीलो वा शवसान, शभेसानम्। कम्। इन्द्रम् | चके शोभनय | छ। सामर्थ्याद् रथे । आधारसामीनिर्देशान स्थिमिति वाक्यशेषः | युक्ता इति वा शेषः | रथ्यासः रथयोठारः अश्वाः इयाँख्याः अभि श्रवः अक्षं सोमाख्यं प्रति ऋग्यन्तः ऋजुगामिनः ऋजुमार्गगामिनो वा । अत्यन्तशोमा इत्यर्थः । चहेयुः । अथवा शवसानमिन्द्र मिति द्वितीया भासघ्रणास इत्यस्यैव कर्मणि| आससाणास इति च लिट् भूते काले । तच्छदावध्याहृत्यैकवाक्यता योग्या | मेऽभ्यागच्छवश्वाः शवसानम् इन्द्रम् | किमर्थम् । 'सामर्थ्यांद] रपे नियोगार्थम् । ते सोमलक्षणमॐ प्रति मापयन्तु । फर्म सामर्थ्या- मकरणाच इन्द्रम् | किन नू चिन्नु नु इति पुराणवचनः । पिच्छन्दोऽपि चार्थे । 'अया चिन्नू चिदो नदीनाम्' ( ऋ ६, ३०.३ ) इति यथा । चार्य ध्रुविसाम द्वितीयो नुशब्दो नववचनः । पुराणच नवच यच पूर्व मुएकल्पितं यच्चेदानी सुपकल्पयत इत्यर्थः । बायोः गन्तुरिन्द्रय स्वभूतम् अमृतम् भगृतसदर्श मरणवर्जित सोमाख्यम् अहम् वि दध्येत् विशन्दो विगमे । दस्यतिः क्षार्थः । विगतक्षयं भवेत् । यावदिन्द लागछति तावत् क्षयं मा गमदित्यर्थः ॥ ३ ॥ वेङ्कट० पाभिमुल्यन सरन्तः बलमाचरन्तम् प्रति इन्द्रम् शोभनचके श्ये रथ्याः अलाः सोम- राक्षणमन्त्रम् अभि वहेयुः त्राणु गच्छन्तः क्षिप्रम् । पात्रात अमृतम् इन्द्रपानेऽपि विस्तम् भवतु | वायुदेवत्यै पानं वायुक्तमिति ॥ ३ ॥ बरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒ती॑न्द्रो॑ अ॒योनौ॑ तुविकूर्मित॑मः । यया॑ वज्रिबः परि॒यास्यँहो॑ म॒घा च॑ धृष्यो॒ दध॑से॒ वि सूरीन् ॥ ४ ॥ घरि॑ष्ठै. । अ॒स्प॒ । दक्षि॑णाम् ॥ इ॒य॒ति॑ । इन्द्र॑ः । ग॒धोना॑म् | तु॒वि॒कुर्मऽत॑मः । यया॑ । च॒न्नि॒ऽन॒ः । प॒रि॒ऽयासि॑ । अंह॑ः । स॒धा । च॒ | धृ॒ष्णो इति॑ । दय॑ते । यि १ सु॒रीन् ॥ ४ ॥ स्कन्द० वरिः अतिरापेन वरः श्रेष्ठः अस्य प्रकृतस्येन्दस्पायमन्वादेशः अस्यैव भक्त इन्द्रस्य स्वभूताय दक्षिणाम् दक्षिणयाउन्न तहान् यागो सक्ष्यते । दक्षिणासम्बद्धं यागम्' इयर्ति 'दया पचित्र.' इति पुरस्तादामन्त्रणधुतेः प्रत्यक्षकृतोऽयं मन्त्रः | प्रथमदुरुपश्चायमो भवच्छन्द- मध्याह्त्यैकवाक्यत्यै नेयम् गच्छति भवान् इन्द्र मघोनाम् इविलक्षणेन धनेन धनवताम् यजमानानाम् दृषिकूर्मितमः अतिशयन बहूनामनुमदाणां कत्ती 1 फीडशी दक्षिणा उच्यते । मया हेवाविये तृतीमा | मेन दक्षिणावता यागेन हेतुना दे घनिवः दम्रो कस्मिन् श्रायुधाणे भरित स बनी सन् ! परियासि सर्वत: ईसि वयातः' (निय २,१९ ) इति अधकर्मसु पाठावू यातिबंधार्थः, न गायर्थः । क्या एवेति सम्पते। न दि वियात् हरमेतद् पाययते रूपममितम् । यदि हि यातयते रूपमिदं स्यात् नैव भेदेन पठयेत 'श्नेहयति ।

"

1. शमस्य सूको. २. चयस्थो मूको. ५. मास्ति भूको. ४-४, "य्यामने मूको. मुझे... ७. रिति भूपो. ८. या मू. ५. यशम् भूको.