पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं मण्डलम् २०६५ स्कन्द० अर्वाक् अस्मद्भिमुखम् रघम् विश्ववारम् सर्वस्य धरणीयम् ते तत्र स्वभूतं हे उप्र 1 असर ! छूर!? वा इन्द्र! युक्तासः हरयः अश्वाः वहन्तु प्रापयन्तु । कस्मात् उच्यते - कीरिः चितू हि 'कोर' ( निघ ३,१६) इति हतोद्नाम चिदिति पदपूरणः हिशब्दो यस्मादुर्भे यस्मात् स्वोताऽई भरद्वाजाख्यः वा त्वाम् हनते आह्वयति । आत्मन एत्र परोक्षरूपेण निर्देश: 1 यस्माद् लई भरद्वाजत्वान् आयामोत्यर्थः । स्वर्वान् स्वःशब्दः सर्वपर्यायः । सर्वप्रकारेण हविया स्तुतिभिर्वा सद्वान् । उकवान् स्वयमपि - ऋधीमहि ऋदि प्राप्नुयाम वयम् सधमादः 'मदति' ( निघ ३, १४ ) इत्यवेदिकमों, तृप्त्यर्थी । सह स्तोवारस्तर्पयितारो वा तव शय भस्मिसहनि ॥३॥ येङ्कट० भरद्वाजः | अभिमुखम् रथम् विश्वैरणोयम् ते उग्र | इन्द्र! युक्ताः श्याः वहन्तु। स्योता हि त्वाम् हयते कल्याणहविष्कः ऋद्धा भवाम सह मायन्धः अद्य इति ॥ १ ॥ त्वया वयम् व ३७, मं २ ] 12] प्रो द्रोणे॒ हर॑य॒ः कर्मीग्मन् पुनानास॒ ऋज्य॑न्तो अभूवन् । इन्द्रो॑ नो॒ अ॒स्य पू॒र्व्यः प॑पी॒याद् ए॒क्षो मद॑स्य स॒ोम्यस्य॒ राजा॑ ॥ २ ॥ प्रो इति॑ । द्रोणि॑ । हर॑यः । कर्म॑ । अ॒ग्स॒न् । पु॒न॒ानास॑ः । ऋज्य॑न्तः । अ॒भुव॒न् । इन्द्र॑ः । नः॒ः । अ॒स्य । पू॒र्व्यः। प॒प॒ीय॒ात् । यु॒क्षः । मद॑स्य | स॒ोग्यस्य॑ । राजा॑ ॥ २ ॥ स्कन्द० द्रोणे तुमकाष्ठमये रथे हरयः इन्द्राश्वाः कर्म नियोजनास्यम् प्रो अग्मन् प्रगच्छन्ति। प्राप्नुवन्ति धे नियोज्यद्वामित्यर्थः । नियुक्ताश्च सन्तः पुनानासः पवतेगंतिकर्मणो व्यत्ययेनार्य आ-विकरणः | गच्छन्तः अस्मयशे प्रति ऋज्यन्तः प्रथमासमानाधिकरणोऽयं शन्नादेशः छान्दसत्वात् । ऋजुमार्ग- गामिनः ऋजुगामिनो वा १ अभूवन् भवन्तु । शीघ्रमागच्छन्वित्यर्थः । इन्द्रः अपि मः अस्माकम् स्वभूतस्प अस्म पूर्व्य पुराणः चिरम्नः पाठा* राक्षः दीवांसभूतः पुष्टोकवासी या मदस्य मदकरस्य सोम्यस्य सोममयस्य राजा ईश्वरः सर्वस्य दीप्तो वा ॥ २ ॥ घेङ्कट० प्राच्छन्तु द्रोणकलशे धानानां सादुलपणम् कर्म हरयः | पुनानाः सोमाः ऋजु गछतः भवन्तु ॥ इन्द्रः अस्माकम् इमं रसे पिस्तु मुख्यः दीतः मदकर सोमम् राजा इति ॥ २ ॥ आस॒स्राणास॑ः शवस॒ानमच्छेन्द्रं सुच॒क्रे र॒थ्या॑स॒ो अश्वा॑ । अ॒भि श्रृव॒ श्रृज्य॑न्तो॒ वह॑यु॒द्रं॑ चि॒न्तु॒ वा॒योर॒ष्ठ॑तं॒ वि द॑स्पेत् ॥ ३ ॥ आ॒ऽस॒स॒णास॑ः । श॒वो॑मा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वा॑ः । अ॒भि । नवं॑ः । ऋध॑न्तः ॥ च॒हे॒युः । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑ग् । वि । द॒स्ये॒त् ॥३१॥ 1 स्कन्द० अच्छत्ययम् कसभासः इत्येतेन सध्यते अभेद्यायमसतिगत्यर्थः। कारवा गच्छन्तोऽस्मघम् । शवसानम् शमतिकर्मणदस सामं धज्ञानु या प्रति गम्तारम् । १. फुरो मूको. १. शुदः मूको. ३. रिचा: मूको. ७. पयात् मूको. ६. दीप्तोमा अभूतः मृको. श-२५८* ४. नियोजयन्तानि नको. ८. भगदो रु. ५०