पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५७, ५ ] पष्ठं मण्डलम् २०६७ यातयति' (निघ २, १९ ) इति पठितवान् । दृश्यतेच मन्त्रान्तरे यातेर्यधार्थस्य प्रयोगः 'अदेयताएं कमपश्य इन्द्र' ( ऋ १,३२, १४) इति । अयदा परीश्येप अपेत्येतस्य स्थाने । यातिर्गत्यर्थ एव । सामयीकान्तणतण्यर्थः । अपयापयसि अपनयसि अहः पापम् यजमानानाम् । गया व धनानिष्णो | शत्रूणामभिनवितः ! वि दयसे विविधं ददासि सूरीन् चतुर्थ्ययें द्विवीयैषा | मूरिभ्यः स्त्रोतृम्मः ॥ ४ ॥ घेङ्कट उस्तमो महान् इन्द्रः अस्य सम्बन्धिनीम् दक्षिणाम् भात्मनि प्रेरयति शापयश्यात्मानम् ॥ इन्द्रः हविष्मवान् अत्यन्तं यहोः कर्चा | हाथ मस्यक्षः । यथा दक्षिणया स्तोतॄणाम् भवतिम् परिदो इंसि, यातिर्बंधकर्मा, नानाविधानि धनानि च प्रयच्छसि विशिशंश्च धृष्णो क्षकरोः स्वनिति ॥ ४ ॥ इन्द्र॒द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दि॒ातेन्द्रो॑ वी॒र्भिर्व॑र्धत वृद्धम॑हाः । इन्द्रो॑ वृ॒त्रं हरि॑ष्ठो अस्तु॒ स॒त्वा ता सूरिः पृ॑णः॑ति॒ चतु॑जाना ॥ ५ ॥ इन्द्र॑ः । वाज॑स्य । स्षभि॑रस्य । दा॒ता । इन्द्र॑ः 1 गी॒ऽभिः । वर्धताम् । वृद्धऽम॑हाः । इन्द्र॑ः । वृ॒त्रन् । हरि॑ष्ठः । अ॒स्तु॒ । सत्व । आ । ता | सुरिः | पृण॒ति॒ । सर्भुजानः ॥ ५ ॥ स्कन्द्र० इन्द्रः वाजस्य अन्नस स्थविरस्य वृद्धस्य चिरकालावस्थायिनः दाता | इन्द्रः गौर्भिः स्तुतिभिरस- दीयाभिः वर्धताम् वीर्येण ऋद्धमा बृद्धमाहात्म्यः । इन्द्रः इत्रम् पठायें द्वितीयैपा। वृत्रस्य इनिष्ठः अतिशयेन हत्ता अस्तु भवतु | सत्वा पणु दाने दाता धनानाम् अस्मग्यम् । किञ्च ता द्वितीयकवचनस्यायमाकारः । तम् इन्द्रम् सूरिः स्तोता सर्व आ प्रति घृण प्रोणने भोणवति । केन । सामर्थ्यात् स्तुतिभिः | तूडुज्ञानः स्वरमाणः ॥ ५ ॥ वेङ्कट० इन्द्रः वाजस्य प्रवृद्धस्य दाता | इन्द्रः स्तुतिभिः वर्धताम् शृद्धतेजाः । इन्द्रः बृनम् क्षति- प्रमेन हतवान् अस्तु सबुनशीलः सोऽयम् आ पुरषति तानि धनानि सूरिः त्वरमाणः ॥ १५ ॥ इति धतुर्थाष्टके सप्तमाध्याये नवमो वर्गः ॥ [ ३८ ] "भरद्वाजो बार्हस्पत्य ऋषिः इन्द्रो देवता त्रिष्टुप् छन्दः । - अपा॑दि॒त उर्दु नश्च॒न्नत॑मो म॒हीं भ॑र्पद् ए॒मती॒मिन्द्र॑ह॒तिम् । पन्य॑सीं धी॒ीति॑ दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तं च॑नते सु॒दानु॑ः ॥ १ ॥ अपा॑त् । इ॒तः । उत् । ऊ॒ इति॑ । नः॒ः । चि॒त्रऽत॑मः । म॒हीम् । भर्प॑त् । इ॒ऽमग् ॥ इन्द्र॑ऽङ्कृतिम् ॥ पन्व॑सीन् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य रा॒तिम् | बनते॒ । सु॒ऽदानु॑ः ॥ १ ॥ स्कन्द्र० अपात् पिबतु सोमम् इतः उत् इस इत्पादानम्य दिवि घोपसमेस योग्य २. मारिदवि लर्प. ३. रिना मुझे, ४. या फो १. नारित मूको. ५.५. मारिष मुको.