पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु३५५ मं५] २०६१ पर्छ मण्डलम् चेट० सः गोधनाः जरित्रे ह्लादकावाः श्रयणीयरलाः अधि धेहि इषः, तथा पयः प्रकृतिकाः इषः सुदुग्धां धेनुम् इन्द्र गोपिदि क्षारय भरद्वाजेषु । सुदीप्तिः रुल्च्या रोषसीति ॥ ४ ॥ तमा नूनं दु॒जन॑म॒न्यथा॑ चि॒च्छ्ररो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे । मा निर॑रं शु॒क्र॒दुध॑स्य धे॒नोरा॑गिर॒सान् ब्रह्म॑णा विप्र जिन्व ॥ ५ ॥ तम् । आ । नू॒नम् ॥ वृ॒जन॑म् । अ॒न्यथा॑ चि॒त् । शूर॑ः । यत् । शत्रू 1 वि । दुर॑ः । गृणीषे । मा । निः । अ॒र॒म् । श॒क्र॒ऽदुध॑स्य । धे॒नोः । आ॒द्भि॑र॒सान् | ब्रह्म॑णा । वि॒प्र । जि॒न्द॒ ॥ ५ ॥ स्कन्द० तमिति कर्मणः आ इति चोपसर्यस्य श्रुतेर्योग्यक्रियाशय्दोऽध्याहाचंः । तमू घयम् आ हृयामः १ नूनम् इति पदपूरणः । वृजनम् बृजो वर्जेने वर्जयितारं प्राणैः । शत्रूणां मारयितारमित्यर्थः । अथवा ‘बृजनम्’ ( निघ २,९ ) इति चलनाम सामर्थ्याने हात्वर्णीतमत्वर्यम् | बलवन्तम् । योऽहम् किम् करोमि । उच्यते-- अन्यथा चित् चिच्छन्द सुवार्थे प्रसिद्धात् प्रकारादन्येनैव प्रकारेण शुरः यत् यस्त्वं हे शक [ दुरः द्वाराणि मेघस्योदक निर्गमनबिलानि दि गृणीषे विपूर्वी गृणातिरिह सामर्थ्यांदुर्घटनाः । उद्घटयसि किन्च मा निः अरम् त्यस्येदं रूपम् मा निर्गमम् मा पायो भूवमित्यर्थः 1 क्रुतः । उच्यते-- शुकदुधस्य धेनोः । 'शुक' ( निघ १,१२ ) इति वदनाम । तस्य सृष्टिलक्षणस्य दोग्धा क्षारचिता | धेनुशब्दो धिनोतेः प्रीणनार्थस्य श्रीणनवचनः | वृष्टिलक्षणस्योदकस्य क्षारयितुः सद्य प्रोणनात् त्वं मा बाह्यं कार्योः श्रीणयेत्यर्थः नच केवलं मामेव । किं स िसर्वान् आशिरसान् अहिरसः पुन्नो बृहस्पतिः तस्य पुनो भरद्वाजः नरप्रभृतय इत्येवमेषामनिरसः पौन्नत्वम् । ब्रह्मणा अञ्चेन हि विष ! मेधाविन्! जिन्व श्रीणय ॥ ५ ॥ 1 सस्य पुना ० स्रोतारं वर्तमानं भवति। नामाभिमुखो भवति । सत्योपद्रव इत्यर्थः । ? यवा त्वम् अस्य द्वाराणि विविधं येरिस। शूरः स्वम्, डाक ! मा निःगमः उदकस्य दोग्धुः ब्रव धेनोः मेघात् । अङ्गिरसः कुले जातान् मैधाविन्! असेन मीणय ॥ ५ ॥ 'इति चतुर्थाष्टके सहमाध्याये सप्तमो वर्गः ॥ [ ३६ ] 'नरो भारद्वाज ऋषिः । इन्द्रो देवता निष्टुप् छन्दः । स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒न्ना रायोऽय॒ ये पार्थि॑वासः । स॒त्रा वाजा॑नामभवो विभ॒क्ता यत् दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥ १ ॥ । स॒त्रा । मदा॑सः । तत्र॑ । वि॒श्चऽज॑न्पाः | स॒त्रा | राय॑ः | अघै । ये । पार्थिवासः । स॒ना । वाजा॑नाम् । अ॒भव॒ः । वि॒ऽभुक्ता | यत् । दे॒वेषु॑ | धारप॑याः ॥ अ॒सु॒र्य॑म् ॥ १ ॥ स्कन्द० सहा सदा मद्रासः सोममदाः तव मिरपजन्याः सर्वसे खोजनाय दिवाः थतनं सदा 1. श्री भूको. १. निक ल. ५. मात्र भूको ६ किया:" S ३. सुदीप्तः प्रता:- ४. रोचयसीति मरवाना. ..मको ८. 'रस भूफो, ९-९, नारित भूयो,