पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६० ऋग्वेदे सभाध्ये घेङ्कट० कदा वित्, शत्, इन्द। भवति, यत् त्वम् परकीयैः नेतृभिः अस्मदीपान् नेतॄन् यीरैः च वीरान् समयति । अयसि धारमदम् आशौन्। गोधु गन्त्रीः सेनास्त्वम् विधातु अधि जयसि त्रिगुणं जयसि | सथा सत्यस्मासु इन्द्र ! असे सयंमनुष्ययुक्तम् दि इति ॥ २ ॥ [ क्ष ४, १५, व ७ . कहि॑ स्व॒त् तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्स॒ ब्रह्म॑ कृ॒णवः॑ः शविष्ठ । कुदा धियो न नि॒युतो॑ युवासे क॒दा गोम॑घा हव॑नानि गच्छाः ॥ ३ ॥ करि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । जरि॒त्रे | वि॒श्वऽसु॑ । अह्म॑ | कृ॒णव॑ः ॥ श॒वि॑ष्ठ॒ । क॒दा । धिय॑ः । न । नि॒ऽयुत॑ः । यु॒वा॒ासे॒ । क॒दा | गोऽम॑धा । हवं॑नानि । गुच्छाः ॥ ३ ॥ स्कन्द० अयमपि पूर्वबदुधालम्भः। कस्मिन् काले तद् वीपे तव हे इन्द्र। यत. पैन जरिने विश्वसु "मुः' (निय ३,७ ) इति रुपनाम । सर्वरूपम् 'महा' ( निघ २,७ ) अनामैतत् । कृणवः करोपि शविष्ठ अतिशयेन बलवन् ! कदा या धिगः कर्माणि यागाल्यानि न नियुतः पुरस्ता दुपधारोऽप्पयं शब्दः सामर्थ्यादुषमार्थीयः । पदया इव युवासे आत्मना मिश्रयसि । कड़ा बडवावद् यागान् अधितिष्ठसोत्यर्थः कदा गोमघा गावो धर्म फलत्वेन येषां सम्बन्धम्यः तानि गोमघानि हृदनानि श्रद्धानानि बच्छाः गच्छसि । कदा गोफलान्यासानानि गच्छसि । कदा भाहूत आगत्य मा ददासीत्यर्थः ॥ ३ ॥ बेङ्कट० कदा स्विद् तत् इन्द्र ! भवति यत् त्वम् जरित्रे विश्वरूपम् भन्नं करोषि हे बलवत्तम ! ॥ कदा बुद्धी व अवाः मिश्रमसि, रामनार्थम् अधितिष्ठसि | कद्रा वा गोधनानि अस्मदाक्षा- नाति गच्छसि ॥ ३ ॥ स गोम॑घा जरि॒त्रे अश्व॑श्च॒न्द्रा॒ा वाज॑श्रवस॒ अधि॑ धेहि॒ पृत॑ः । पि॒हप॑ सु॒दुर्धामि॑न्द्र धे॒नु॑ अ॒रद्वजेठ सुरुवौं रुरुच्याः ॥ ४ ॥ सः । गोऽम॑घाः । ज॒नो॒त्रे॒ । अश्व॑ऽचन्द्राः | वाज॑ऽश्रवः | अभि॑ । धे॒हि॒ि । पृ॒क्षैः । पपि॒हि । इष॑ः । सु॒ऽदुधा॑म् । इ॒न्द्र॒ | धे॒नुम् । स॒रत्ऽवा॑जेषु | सु॒ऽरुच॑ः । रु॒रुच्याः ॥ ४ ॥ स्कन्द० सः त्वं हे इन्द्र | गोमयाः धनभूताभिः गोभिर्युकाः जरित्रे स्तोत्रे अश्वश्चन्द्राः अन्ः कान्तैर्युकाः दाजश्रवसः बलेन च श्रवणीयेनोस्कृष्टेन युक्ताः अधि पेहि अधिपरी अनर्मको ( पा १,४,९३ ) इति कर्मप्रवचनीयः पदपूरणः । धेहि वृक्षः अनि पीपिहि इषः शानि सुदुधाम् 'सुखाय या' दुहराते साम् च हे इन्द्र ! धेनुम् दोग्घ्र गाम्। भरद्वाजेषु द्वितोपायें सप्तम्येषामद भरद्धावान् राजपुत्रान् सुरुचः सुदोसीनू रुच्याः अत्पर्धे दीप शोभनाभिः सनैदीप्तिभिर्देवांदन अस्मान् कुर्वित्यर्थः ॥ ४ ॥ दरणीयैः छर्पः परतीय वि २. पूर्वमुषा भूको. ५. यः मूको, ६, "छि मूको, ७७. नास्ति मूफो. ८०८. हाछापा मूको ९ तं मूको. ३. स्मिन् मूको. ४. नास्ति मूको. .