पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६२ ऋग्वेदे समाध्ये स्तो ठणामुपकरोपीत्यर्थं । सना राय अप अघशब्दोऽप्ययें | धनान्यपि तव सदैव सर्वस्मै स्तोतॄज भाय हितानि | यानि कत्तमानि | ये पाधिवास यानिमिया भवानि । सावत् पृथिव्या भव सर्वे तय स्वभूतम्, राज्य त्व स्तोतृभ्यो बुदासीत्यर्थं । सना सदा त्वम् वाजानाम् अभव भवसि विभक्ता यस्मै यायोग्यम् तस्मै ताबतो दाता । योऽह कीदृश | उच्यत- यत् ग्र देवपु निर्धारणसम्येचा देवाना मध्ये धारयथा आत्मनि धारयसि असुर्यम् चलन् । यो देवाना मध्ये बलवानित्यर्थ ॥ ३ ॥ सत्यमेव मदा तव सत्यमेव उव दिव्या राय सन्ति पार्थिचा च सत्यमेव अज्ञानाम् अभव दाता । यस्मात् देवेषु धारयसि बलम् ॥ १ ॥ अनु॒ प्र ये॑ज॒ जन॒ ओज अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य । स्य॒म॒गृते॒ दुध॒येऽर्व॑ते॒ च॒ क्रतु॑ बृज॒न्त्यपि॑ वृत्र॒ह॒त्यै॑ ॥ २ ॥ [ अ४, अ५, बढ बं अनु॑ । प्र । य॒जे॒ । जन॑ । ओज॑ । अ॒स्य॒ | स॒त्रा | द॒धिरे । अनु॑ वी॒र्या॑य । स्युम॒ऽग॒मै॑ । दु॒र्ध॑षे । अर्व॑ते । च॒ । ऋतु॑म् वृ॒ञ्च॒न्ति॒ | अपि॑ वृ॒त्र॒ऽहत्ये॑ ॥ २ ॥ । L यतो स्कन्द० अनुप्रये जन भानुपूर्येण धारयन्ति स्तुतिभि वीर्याय धीरकर्मणे | किस्मसुख धन गृद्धते लभ्यत इत्यर्थ सुख वा थो गृह्यते आत्मीयो क्रियते अपडेशन परिकत्यैत' इत्यर्थं, सुख चा यश गृह्णाति तस्मै | दुधये कम्पमित्रे शत्रूणाम् अर्वते च अ गतादित्यस्यैतद्रूपम् ॥ गन्त्र च मानून प्रति | ऋतुम् बृञ्जन्ति अपि अतुशब्द कर्मनाम ॥ अपिशब्दयास्पात, परो द्रव्य कमपि बुलन्ति । न बने बजेपन्ति इन्स्यार्थाय स्त्रकायें परिवर्लयन्ति 'इन्द्रस्तुतियागपरायणा भवन्त्रीत्यर्थ सामथ्याच्चैहान्तणतण्यर्थ । नह बनाय | कममिन्द्रस्तुष्टो वृत्र मघ शत्रु बाऽस्साक इन्यादित्येवममंमित्यर्थः । अथवैवगन्यथा अस्था ऋचोऽर्ययोजना सन्विति पधाद्धावे भोज इत्येतेन च सम्बन्धयितथ्य ये प्रशब्द भारम्भे यष्टु प्रारभते जन फदा । उच्यते । अनु लोज नस्य 'ओ' (नि २,०२ ) इत्यु दुकनाम ॥ अस्येन्नुस्य सम्पन्धि अनुदूक दृष्टिरक्षण तस्य पश्चात् वृष्टयुत्तरकालगिरयर्थे । दूधिरे ‘सत्रा' (निप ३,१०) इति सत्यनाम समय धारपन्ति । अनु पश्चात् कस्य अनुतत्वाद्दुदकस्यैव सुमि हि यागसम्बन्धात् सत्यधारण व भवति। तच पृष्टौ सत्याम् । अत प्रतनुच्यते- अनुप्र येडे इत्यादि । किमर्थम् | चीर्याय स्यूमगृ सुसमहणाय सुखप्राप्त्यै दुधये पायुकम्प भाष व ध दानून प्रतिगममाय तुम, कर्म अन्ति बृजविराऽऽदानवयं कथमवध्यते ॥ ‘माघ राममायथा याय प्रेशासि तदुभयमन्तरणेष्टा ते लोकं सुबूलमायु प्रजा वृणीय यदि मे दुले ( एत्रा ८, १५) इति वाह्मणप्रयोगदर्शनाद | आदते कुर्वन्ति थीयोंदिग्य फलेभ्यो यानि कर्माणि साम्यपि बृहयुतरकालमर कुर्वन्तीत्यर्थं मच दीपांदिग्य केवलेभ्य । किता अपि वृहरये शत्रुहननायापि ॥ २ ॥ तरय मूको ९, भय मूळप्रभ्यो लुप्त इति भाति १ पर्नपने मूको [५] [भग हो ६. रेल दास मुझे ४ बजावन्ती