पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

toye ऋग्वेदे समाप्ये [४, १५. चेट० यूयम् गावः पीनं कुरुप कृशम् भपि, अशोभनादयवम् अपि पुरुष शोभनावयम् । भद्रम् घ गृहम् कृणुप हे वाचः || महत्पः गम् उभ्यते सहापु क्षीराविकम् ॥ ६ ॥ प्रजाव॑तीः सुपर्वसं र॒शन्तः शुद्धा अ॒पः सु॑प्रपा॒ाणे पिच॑न्तीः । मा च॑: स्ते॒न ई॑शत॒ माघशँस॒ः परि॑ वो दे॒ती रु॒द्रस्य॑ घृज्याः ॥ ७ ॥ प्र॒जाव॑तीः । सु॒इ॒यव॑स॒म् । वि॒शन्तः | शुद्धाः | अ॒पः । सु॒ऽप्र॒पा॒ाने | पिच॑न्तः । मा । वः॒ । स्ते॒नः । ई॑श॒त॒ । मा | अ॒घशे॑सः । परि॑ | ः | हू॒तिः । रु॒द्रस्य॑ । वृ॒ञ्ज्याः ॥ ७ ॥ घेङ्कट० घरसवती: शोभनं पास भक्षयन्तीः शुद्धानि उदुकान सोमने सोर्थे पियन्तीः यः 'श्तॆनः मा ईशिष्ट, माघ पापाभिलापः, रुदस्स छेतिः 'घवः परिणतु प्रभुक्षा पिपासा शनिः इति रुद्रस्य देवयः । वासाम् मा ईशिष्टेति || ७ || उप॒दम्स॑प॒पच॒नमा॒ासु॒ गोषूप॑ प्र॒च्यताम् । उप॑ प॒मस्य॒ रेत॒स्युपे॑न्द्र तव॑ वी॒र्ये ॥ ८ ॥ उप॑ । इ॒दम् । उप॒ऽपर्ध॑नम् । आ॒सु । गोप॑ । उप॑ । पृ॒च्य॒ताम् । उप॑ । ऋ॒प॒स्य॑ | रेत॑सि । उप॑ | हुन्छ | तव | वी॒ीर्ये ॥ ८ ॥ 1 1 1 1 1 येङ्कट० उप पृच्यताम् इदम् बासस्य उपपचैनम् मयः गोषु भाइ तथा उप पृष्यवाम् ऋषमध्य रेतसि पशवो हि ऋषभस्य सः । तथा उप पृच्वताम् इन्द्र | तव वीर्यभूतासु गोविति ॥ ८ ॥ इति चतुर्याटपाध्याये पञ्चविंशो वर्गः ॥ दक्षिणेक व्याकरोद विशमध्यायं माधवो नाम कश्चन | तीरमाश्रिम निवसन् कावेर्या दक्षिणं सुखम् ॥ 1 ॥ इति देकरमाधवाचार्यविरचिते ऋक्संहिताग्याख्याने चतुर्थापोऽध्यायः ॥ इति ऋग्वेदे सभाष्ये चतुर्थांएके पष्ठोऽध्यायः ॥ 1.1. नामित भूको. २. वृषभस्य ते वि पैः पश्यानोऽभवतः २. दक्षिणा दि