पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ईs ] वेङ्कट 'इन्द्रं बो नरः सख्याग मत्वर्थीय भक्तव्यं मण्डलम् अथ सप्तमोऽध्यायः मरवर्थीयान्मत्वर्थीयो न तु लोके मदृश्यते । प्रयुज्यतेस तु पादं पूरयितुं पुनः ॥ २ ॥ 'वाजेभिर्याजिनीवती", रक्षोहत्यीय घजिव."। 'मा यातुमाव॑ताम्" इति दर्शनम् ॥ ३ ॥ मत्वर्थीयो बहुमीप्यते -‘अर्य॒मा सुदान॑य." ,इति · दृष्टो न व्याविख्यासति माधवः । पूरण : प्रदर्शयन् ॥ १ ॥ तथा ‘द॒ना द॑सि॑ष्टे[ष्टा" इ)ति पदे तथा 'र॒या॑ र॒थोत॑मा” । दसा रथ्येति साहु पूरण नेति' माधवः ॥ ५ ॥ स्तुविशिरम्याभिघाना मर्याभेदेऽपि दर्शनीमाविमो देवावित्युक्त्या भापते दर्शनीयावापि तु दर्शनीयतमाचिति" । न स्थ्यावपि नु V अ॒भि त्या गोत॑मा गए मागासपातात प्रयुज्यन्ते शाब्दिकैरिह | बेदेषु तारशः ॥ १४ ॥ f] वा॒मश्वा॑स॒ः शु॒च॑मः १९, 'आ भारती पादे चतुर्थ आकार: प्रयुक्त • दूरमयुक्तोपसर्गहमरणार्थे gR: वयचित् । • उपसर्गः प्रयुज्यन्ते न ते केवटपूरणाः ॥ ८ ॥ गम्यते । 1. मात्रि वि. २. मास्ति रुपे. १, १४१,९. १० मामिति बैंकम. ११. नाहित किएपं. १२. रथनेतृतमाविति ॥ ७ ॥ ७.१९८२ पुनः ॥ ६ ॥ बयः सन्ति साहाः । ततः प्रागपि केचन ॥ १० ॥ नः ॥ | एवं नो॑ अग्ने॒ तम॑ देवर 'मरो मारतस्य ● पूर्व विधेषु मध्ये पूरणरर्व न गारतीभिः स समोरपि ॥ ९ ॥ निघते ॥ ११ ॥ इति । २०४१ ८. १,१८१,२० १५.१,३१,१२ १६.८२००३२ १०.. ४. ऋ६,४५,१८. बैंकम १३. श ३,४,८. १४.१ ५ ऋ८, इडि