पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८, ३ 1 पर्व मण्डलम् न ता न॑श॒न्ति॒ न द॑भाति॒ तस्क॑रो नामामि॒त्रो व्यथि॒रा द॑वति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित् तार्भिः सचते॒ गोप॑तिः स॒ह ॥ ३ ॥ न 1 ताः । न॒शन्ति॒ । न । द॒भाति॒ । तस्क॑रः । न । आ॒सम् । आमि॒त्रः | व्यर्थः | आ | द॒धषे॑ति॒ | दे॒वान् । च॒ । यामि॑ः । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभि॑ः। स॒च॒ते॒ । गोऽप॑तिः। स॒ह ॥ चेङ्कट० न ताः नसन्ति, न च ताः हिनखि तस्करः, न चोरयति वासाम् अमिग्रभवः व्यभिः आधर्पणं करोति । देवान् च याभिः गजते, याः च दरिद्रेभ्यः प्रयच्छति, दीर्घकालम् नाभिः सह सचनं करोति गोपतिः। सर्वदा फलप्रदा भवन्त्यमा इति ॥ ३ ॥ न ता अनी॑ रे॒णुक॑काटो अश्नुते॒ न संस्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒ग॒ायमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ो मते॑स्य॒ वि च॑रन्ति॒ यज्व॑तः ॥ ४ ॥ २०३६ न । ताः । अत्र । रे॒णुऽक॑काटः | अ॒श्नुते॒ । न ॥ सं॒स्कृत॒ऽत्रम् | उप॑ । य॒न्ति॒ । ताः ॥ अ॒भि । उ॒रु॒ऽयम् । अभ॑यम् । तत्यं । ताः । अनु॑ | गावः । मतस्य | वि | चर॒न्ति॒ | यज्व॑नः ॥४॥ । बेङ्कट० करिर्भेदनकर्मा । भियमानरेणुः शत्रूणाम् अवः न ताः हवें प्राप्नोति, ग्राभिर्देवान् यजत्रे १ नघ संस्कृतनम् उप अभि गच्छन्ति, संस्कारं ग्राणं च नापेक्षन्ते | रास्य यज्वनः मर्तस्थ बहुभिः स्त्रोतव्यम् भयाभावम् इति भावः वि चरन्ति ॥ ४ ॥ गावो॒ो भगो गाव॒ इन्द्रो॑ मे अच्छान् गाव॒ः सोम॑स्य प्रय॒मस्य॑ अ॒क्षः । इ॒मा या गाय॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृदा मन॑सा चि॒दन्द्र॑म् ।। ५ ।। गावः॑ः । भग॑ः ॥ गावः॑ः । इन्द्र॑ः । मे॒ 1 अ॒च्छ॒ान् 1 गाव॑ः । सोम॑स्य । प्र॒य॒मस्ये॑ । भ॒क्षः 1 इ॒णाः । याः। गावः॑ः | सः । ज॒ना॒ास॒ः | इन्द्र॑ः । इ॒च्छा । इत् । हुदा । मन॑सा । चि॒त् । इन्द्र॑म् ॥ पेटः एव भगः देवः, गावः पुत्र द्रः साशो भग इन्द्रय माम् आगच्छतु गावः सोमस्य श्रीतस्प मुख्मस्य भक्षः। 'अत्र राजानमाइत्य पमसौदनेमविषयाकयात्” (आफ्नो गायः यशस्य सायकिय ता एवं हे अनान्द १०,२.० ) इत्युधम् । इमाः याः भवति । इच्छामि हृदयेन मनसा भूतम् इन्द्रम् ॥ ५॥ यूपं गोबो मेदयथा कृशं चि॑िरं चि॑ कृणुया सुप्रतकम् । भ॒द्रं गृहं कृ॑णुथ भद्रवाचो बृहद् वो॒ वय॑ उच्यते स॒मासु॑ ॥ ६ ॥ यु॒यम् | गा॒वः | मे॑द॒यथ॒ । कॢशन् । चित् । अश्रीरम् । चित् । कृणुष । सुमतकम् । भ॒द्रम् | गृ॒हम् । कृ॒णुच॒ । भ॒न॒ड्वा॒चः ॥ वृद्धत् । यः । यम॑ः । उ॒ष्यते॒ 1 स॒भानु॑ ॥ ६ ॥ 1. मावि पं. २ मारत. ३. नास्थि छिपे. ४. नामि: मूको. ५. दनौ चूको ६.""को.