पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३, म ३] पष्ठं मण्डलम् शुरैः सम्मजनीये, यदा वा दशस्य प्रजापतस्युभ्यः बिभ्युषः अवियत् धान् दस्यून् बैंगं कुर्वाणान् बशम् अनयः, वदा 'चारमानम् अभिमुखं त्रयसि ॥ २ ॥ पाता॑ सु॒तमन्द्रो॑ अस्तु॒ सोम॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मु॒त । कवो॑ वी॒राय॒ सुध्वय उ लोकं दाता वसु॑ स्तुव॒ते कीरयै चित् ॥ ॥ ३ ॥ पातः॑ । सु॒तम । इन्द्र॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नः । उ॒मः । अ॒रि॒तार॑म् ॥ ऊ॒तौ । कतो॑ । वी॒राय॑ । सु॒स्त्र॑ये । ठँ इति । लोकम् | दास | वसु॑ । स्तुव॒ते । क॒रये॑ चि॒त् ॥३॥ बेङ्कट० सुतम् सौमम् इन्द्रः पाता भवतु बाच्छील्येन तथा स्टोतारं चात्यन्तं प्रणयतु रक्षणेन उद्गूर्ण 1 कर्ता वीराय सुन्दानाय लोकम्, दाता चान्नम् स्तुवते स्तोत्रेऽसिवति ॥ ३ ॥ गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्या॑ व॒भ्रिर्वनं॑ प॒षि सोमे॑ द॒दिर्गाः । कर्ता वी॒रं नये॑ सधैवी श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥ ४ ॥ 1 गन्तो॑ । इय॑न्ति । स॒र्व॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् 1 प॒पः । सोम॑म् । द॒दिः । गाः । क् । वी॒रम् । नर्य॑म् । सर्वैऽवीरम् | श्रोता॑ । हव॑म् | शृ॒ण॒तः । स्तोम॑ऽवाहाः॥ ४ ॥ घेङ्कट० गन्ता श्रीणि सवनानि खरदाभ्याम् | बधिः इति स्पष्टम् | कर्ता पुत्रं नृहितम् सर्ववीरम्, श्रोठा आह्वानं स्तुबतः स्वोनैरूझमानः ॥ ४ ॥ अस्मै॑ व॒यं यद् ब॒ाबान॒ तद् वि॑िविष्म॒ इन्द्रा॑य॒ यो न॑ प्र॒दिवो अप॒स्कः । सु॒ते सोमे॑ स्तु॒मासे॒ शंस॑द॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑न॒ यथास॑त् ॥ ५ ॥ अस्मै॑ । व॒यम् । यत् । व॒वानं॑ ॥ तत् । ववि॒ष्मः । इन्द्रा॑य । यः । नु॒ः ॥ प्र॒ऽदये॑ः । अप॑ः। करिति॒कः । सु॒ते । सो॑मे॑ । स्तुमसि॑ । शस॑त् । उ॒क्या । इन्द्रय | ब्रह्म॑ | वर्ध॑नम् | यथा॑ । अस॑त् ॥ ५ ॥ पेट्ङ्कट० इन्द्रप्रीत्यर्थम् वयम् सत् इन्द्रो मते 'तत् व्याप्नुमः परिगृहीमः इन्द्राय यः पुराणः उदकानि करोति । सुते सोमे स्तुमः इमम् । अथ तदर्थ होता च क्वानि शंसतु यथा इन्द्राय स्वोन्नम्] वर्धनम् भवति ॥ ५ ॥ इति चतुर्थी के घढाध्याये पश्चदशो वर्गः ॥ ब्रह्म॑णि॒ हि च॑कृ॒षे॒ वर्ध॑नानि॒ ताव॑त् त इन्द्र म॒तिभि॑वि॑िविष्मः । सु॒ते सोमे॑ सु॒ताः शन्त॑मानि॒ राज्य क्रियास्म बक्षि॑णानि य॒ज्ञैः ॥ ६ ॥ महा॑णि 1 हि । च॒कृ॒षे ॥ ॥ वर्ध॑नानि । ताके॑त् । से 1 इ॒न्द्र॒ ] म॒ति॑िऽभि॑ः वि॒भि॒ष्म॒ः । सु॒ते । सोमे॑ 1 सु॒त॒ऽप॒ः । शमा॒ऽत॑मानि 1 रान्या॑ वि॒या॒ास्मि॒ । वक्षि॑णा॒ानि॑ ॥ य॒ज्ञैः ॥ ६ ॥ ३-१ च न मिश्रयति मूको. २. नास्ति स रूपं. ४.नास्तिको ३१. तानि आनुमः छ, सम्पाए.