पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२८ ऋग्वेदे सभाप्ये [ अ४, अ ६, व १६. वेङ्कट स्तोत्राणि हि करोषि आत्मनः वर्धनानि । यावत् तव पर्याप्तं भवति स्तोत्रम् तावत् ते इन्द्र | बुद्धिभिः परिगृह्णीमः | सुटे सोभे हे सुतरूम पातः ! सुखतमानि रमणीयानि कुर्मस्य वाइकानि प्राणि हविभिः सह ॥ ६ ॥ सबोधपुरोळारः पि॑वा॒ा तु सोमं॑ गोर्ऋजकमिन्द्र । एद॑ ब॒र्हिर्य॑ज॑मानस्य सीोरुं कृ॑धि त्वाप॒त उ॑ लोकम् ॥ ७ ॥ सः । नः॒ः । ब॒ोधि॒ि । पु॒रो॒ळाश॑म् । ररा॑णः | पिच॑ 1 | सोम॑म् | गोऽजीकम् । इन्द्र॒ । आ । इ॒दग् । ब॒र्हिः । यज॑मानस्य | सौद् उ॒हम् | कृषि | त्वाऽय॒तः । ॐ इति॑ । लोकम् ॥ ७ ॥ चेङ्कट० सः अस्मदीयं बुध्यस्थ पुरोडाशम् रममाण | पिच इन्द्र | सोम गोमिश्रणम् ऋजुतपयला मिश्रितम् आ सौद इदम् बहिः यजमानस्य विस्तीर्ण कुरा त्वरकामस्य मम लोकम् ॥ ७ ॥ स म॑न्दस्वा धनु॒ जोष॑ण॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु । प्रेम॑ ह॒वा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीर॒व॑स॒ इन्द्र यम्या: ।। ८ । सः। म॒न्द॒स्षि॒ । हि । अनु॑ । जोष॑म् । उ॒ह्म॒ । म 1 स्खा | य॒ज्ञास॑ः । इ॒मे । अ॒नुव॒न्तु 1 ल 1 इ॒मे { हवा॑सः | पुरु॒ऽहू॒तम् । अ॒स्ने इति॑ । आ । त्वा॒ | इ॒यम् | धीः ॥ अव॑से । इ॒न्द्र॒ ॥ य॒म्या॒ाः॥ वेङ्कट० सः पर्याप्तम्, श्रनु मन्दस्त उद्ग! श्वास् इसे सोमाः प्राप्नुवन्तु च इमानि स्तोग्राणि अस्मदीयानिआ यच्छतु स्वाम् इन्द! कर्म शमदीयं रक्षणाय घस्माकम् ॥ ८॥ तँ द॑ः सखाय॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं घृणता भॊजमिन्द्र॑म् । कृ॒बित् तस्मा॒ा अस॑ति नो॒ मरा॑य॒ न सु॒ष्व॒मिन्द्रोऽव॑से मृधात ॥ ९॥ 1 तम् । वः॒ः । स॒खाय॒ः । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । इ॒म् | पृ॒ण॒न॒ । मो॒जम् । इन्द्र॑म् । कुविरा ॥ तस्मै॑ । अस॑ति । नः॒ः । मरा॑य । न | सुस्वि॑म् | इन्द्र॑ः । अव॑ते । मृधा॒ाति॒ ॥ ९ ॥ येङ्कट० तमू यूथे हे सखाय. स्थायु सोमे श्यामासु एक्कले सोम दिवारम् कन्दमू सोमै सम्पूरत बहु अस्मार्क विधरा इन्द्रय भरणार्थम् । न च युध्विम् इन्द्रः रक्षितुं क्लिो भवति, अनायासेन रक्षति ॥ ९ ॥ ए॒वेदिन्द्र॑ सु॒ते अ॑स्तानि॒ सोमे॑ अ॒रजेषु य॒दिन्म॒घन॑ः । अस॒द् यथा॑ जरि॒न्न उ॒त सू॒रिरिन्द्रौ रायो वि॒श्ववो॑रस्य दा॒ता ॥ १० ॥ ए॒ । इत् 1 इन्द्र॑ः । सु॒ते । अ॒स्मा॒ाधि॒ । सोमे॑ । अ॒रया॑जेषु | धाय॑त् । इत् ॥ म॒घोनः॑ । अस॑त् । यया॑ ॥ जुरि॒त्रै । उ॒त । स॒रिः | इन्द्र॑ः । गमः । वि॒श्वना॑रस्य । दाता ॥ १० ॥ १. भारित एपं. २. हर्प