पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्यै [अ४, अ६, १४. आ | स॒म्ऽयत॑म्॥ इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । शत्रुतूर्या॑य | बृह॒तीम् | अमृ॑धाम् । यया॑ । दार्सानि॑ि । आर्या॑णि । वृ॒न्ना | करैः । य॒जिन् । स॒ऽतुक । नाहु॑षाणि ॥ १० ॥ बेङ्कट० आ कुरु इन्द्र। असार्क सद्भामम् अविनाशतुं शत्रूणां तरणाय महान्तम् शईिसितम् । येन समामेण असुरैयै नहुपैर्मनुध्यैश्माकम् उपपादिवानि स्थाणि सुतुफानि करोपि । नुकस्तुजतेहिंसाकर्मणः' । मनायासेन हिंसितानि करोपीति ॥ १० ॥ स नो॑ नि॒युद्भिः पुरुहूत वेधो वि॒श्ववा॑रामि॒रा ग॑हि अयज्यो । न या अदे॑वो॒ वरि॑ते॒ न दे॒व आभि॑र्या॑हि॒ तूष॒मा म॑द्रय॒द्विक् ॥ ११ ॥ J सः । नः॒ः । नि॒युत्ऽभिः॑ः । पु॒रु॒ऽहृत॒ । वैध॒ः वि॒श्वऽवा॑राभिः । आ गृ॒हि॑ प्र॒य॒ज्यो॒ इति॑ प्र॒ऽयज्यो । न । याः । अदे॑वः । घर॑ते । न । दे॒वः । आ । आ॒भः । याहि । तय॑म् । आ । य॒द्रिक् ॥११॥ बेछूट० सः अस्मान् आ गच्छ भत्रैः विश्ववरणीयैः पुरुहूत | विधातः ! प्रकर्षेण यष्ट्रय ! | न याः नियुतः वारयति असुरः, न अपि देवः, आभिः नियुद्धिः क्षिप्रम् आ याहि मदभिमुखम् ॥ ११ ॥ इति चतुर्थाष्टकं पठाध्याये धनुर्दशो वर्गः ॥ 1 [ २३ ] भरद्वाज वास्पस्य ऋषिः । इन्द्रो देवता | त्रिष्टुप् छन्दः । 1 सु॒त इत् त्वं निमि॑श्च॒ इन्द्र॒ सोम॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे । यद् वा॑ यु॒क्ताभ्यां॑ मद्यध॒न्॒ हरि॑भ्यां॒ अ॒ वने॑ वा॒ाहोरि॑न्द्र॒ याति॑ ॥ १ ॥ सु॒ते । इत् । त्वम् । निऽभि॑िश्लः 1 इ॒न्द्र॒ | सोमे॑ । स्तोमे॑ ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे । भत् । वा॒ा । यु॒क्ताभ्या॑म् । म॒ध॒ऽव॒न् । हरि॑ऽभ्याम् | त्रिध॑त् । वन॑म् ॥ इ॒ाह्रोः । इ॒न्द्र॒ | यासि॑ ॥१॥ बेङ्कट० सुते एव सोमे लम् इन्द्र ! आत्मानम् अभिमुखं श्रयसि बृति था स्तोमे गीयमाने, उक्थे चा दास्यमाने । यद् वा युद्धायै गच्छसीति चदति । यद्दा इति स्पष्टम् ॥ १ ॥ यद् च॑ दि॒वि पापे॑ सुवभिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौँ । यद् या दक्ष॑स्य वि॒भ्युप॒ो अवि॑भ्य॒द॒र॑न्धय॒ शर्धेत इन्द्र॒ दस्यू॑न् ।। २ ।। यत् । वा । दि॒वि ॥ पायै॑ । स॒स्वि॑म् । इ॒न्द्र॒ । वृ॒न॒ऽइत्ये॑ । अव॑सि । शूर॑ऽसातौ । यत् । धा॒ | दक्ष॑स्य । वि॒भ्युप॑ः । अत् । अर॑न्धयः | शतः ॥ इ॒न्द्र॒ | दस्यु॑र् ॥ २ ॥ घेङ्कट० इन्द्र! यदा वा दिवसे अन्तिमे' युद्धस्य अभिषोतारम् एतरां सूर्येण पस्पृधानं साभे रक्षसि 1 २. स्लभ मूको. ३२. नारित मूको 1-1. सुदिपेर. ४४. ए. ५. नारित एवं