पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पठं मण्डलम् ६ २१, ४ ] बेस तमः प्रशामरहिये विस्तारवत् सूमैन प्रज्ञानवत् चकार । कदाचिदपि मर्ताः अमृराक्ष्य राव भाम टुः शनि स्पिनो हे वन्! ॥ ३ ॥ यस्ता चुकार स कुर्ह स्विदिन्द्रः कमा जनै चरति॒ कासु॑ वि॒क्षु । कस्मै॑ य॒ज्ञो मन॑से॒ शं बरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥ ४ ॥ यः । ता । च॒कारि॑ । सः । इ॒ह॑ | स्पि॒त् । इन्द्र॑ः ] काम् | आ 1 जन॑म् । चर॒ति॒ । कानु॑ । वि॒क्षु । कः । ते॒ 1 प॒ज्ञः । मन॑से । शम् | बरोय | कः । अर्कः | इन्द्रु | कृ॒त॒मः | सः | होतो ॥ ४ ॥ बेट० यः सलीमानि कर्माणि चकार इन्द्र कुछ खिद् भवति, कम् या अनपदम् आभिमु- ख्येन चरति का वा प्रजासु । कः द्रव यशः मनसे वरणीपाप मुखको भवति का या मन्त्रा, फगमः घा सः होता इति ॥ ४ ॥ इ॒दा हि ते॒ वेचि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः प॑स्कृ॒त् सखा॑यः । ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताय॒मय॑ पुरुहूत चोधि ॥ ५॥ इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒राऽजाः । प्र॒त्नास॑ः | आठः । पुरु॒ऽकृद | सखा॑षः । पे । म॒ध्य॒मास॑ः । उ॒त । नूत॑नासः । उ॒त । अ॒न॒मस्ये॑ । पुरु॒ऽहू॒त॒ १ बॊधि॒ ॥ ५ ॥ बेङ्कट० इदानीं खलु शव सबै जगद्व्याप्नुवानस्य 'पुरा आताः मकाः अभवन् हे यहूनां कर्मयं कर्तः ! स्लोवारः | ततः पूर्वे च ये सध्यमाः अपि च नूतनाः अपि च भवमस्थ मम स्तुतिस् पुरुहूत | कुरुपस्व ॥ ५ ॥ इति चतुर्याष्टके पहाध्याये एकादशी वर्ग: ॥ तं पृच्छन्तोऽव॑रास॒ परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येच॒ः । अनी॑मसि वीर ब्रह्मबाो यादे॒व वि॒द्म तात् त्वा॑ म॒हान्त॑म् ॥ ६ ॥ तम् 1 पृच्छन्तैः । अवेरासः । परौण | प्र॒स्वा । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । यै॒मु॒ः ॥ अनी॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हुः । यात् । ए॒व | वि॒िवाः । तात् | त्वा॒ । म॒हान्त॑म् ॥ ६ ॥ वेङ्कट० तम् रखा कोरशः इन्द्र इति पृच्छतः भवराः सव मराणि प्रतानि श्रदणीपाति कर्माणि अनु यच्छन्ति स्तुतिभिर्वशन्ति रहे इन्द्र || अचमा दोर| गीर्वाह ! त्वाम् महान्तम् पानि एव घरितानि जानोमः || द्वितीयाया शादादेशस्तृतीयायाश्चेति ॥ ६ ॥ । अ॒भि त्वा॒ा पा र॒क्षसो वि त॑स्ये॒ महि॑ बज्ञानम॒भि तत् सु ति॑िष्ठ | चव॑ ए॒तेन॒ य॒ज्ये॑न॒ सख्या वज्रेण धृष्णो अप॒ ता नु॑दस्य ॥ ७ ॥ १. मारिव] गूको. २. तु. वैप १,१५८६८ ३.३. नास्ति मुको