पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१३ ऋग्वेदे सभाष्ये [अ४, अ६, व १२. 1 अ॒भि । त्वा॒ । पाज॑ः। र॒क्षस॑ः। वि । त॒स्थे॒ । महि॑ । ज॒ज्ञानम् ॥ अ॒भि | तत् | सु । ति॒िष्ठ । तव॑ । प्र॒त्नेन॑ । यु॒ज्यैन । स॒ख्या॑ । वज्रेण | धृ॒ष्णो इति॑ | अप॑ | ता । नु॒द॒ख॒ ॥ ७ ॥ चेक० अभि वि तिष्ठते अभिभवति त्वा रक्षसः बलम् महत् तत् प्रादुर्भूतं शवः त्वम् अभि भव । तद पुराणेन योग्वेन सख्या वज्रेण हे घृष्णो! तानि रक्षांसि अप नुदस्व ॥ ७ ॥ स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वर कारुपायः | स्त्वं उ॒पः म॒दधि॑ पि॒तॄणां शश्व॑द् ब॒भूथ॑ सु॒हव ए ॥ ८ ॥ सः ॥ तु । श्रु॒धि॒ । इ॒न्द्र् । नूत॑नस्य | ब्रह्मण्यतः | वीर | कारु॒ऽधायः। स्वभ् । हि । अ॒पः । प्र॒ऽदिवि॑ । वि॒तॄणाम् । शश्व॑त् । बसूर्य॑ | सु॒ऽव॑ः । आऽईष्यै ॥ ८ ॥ चेकूट० सः शृणु इन्द्र | सम्प्रतितनस्य स्तुतिमिच्छतः चौर स्तोतॄणां धर्तः । त्वम् हि शाप्तः पुराणे 'काले अस्माकम्तॄणाम सर्वदा व स्वादानः वाभिमुख्यैन यागे ॥ ८ ॥ प्रोतये॒ वरु॑ण॑ मि॒त्रमिन्द्रो॑ म॒रुतः॑ कृ॒ण्वाव॑से नो अ॒द्य । प्र पूर्ण विष्णु॑म॒ग्निं पुरैधं सवि॒तामोष॑धः पर्वतश्च ॥ ९ ॥ अ । कृ॒तये॑ 1 वरु॑णम् । मि॒त्रम् । इन्द्र॑म् 1 स॒रुतैः । कृ॒ष्व॒ । अव॑से । न॒ः । अथ | प्र 1 ए॒प॒ण॑म् । बिष्णु॑म् । अ॒ग्निम् । पुरैमऽधिन् । स॒वि॒तार॑म् । ओष॑धीः । पान्॥ ८ ॥ ९॥ घेङ्कट० स्तोतः ! वरुणादीत् अस्माकम् रक्षणाय मरु | पुनः अपसे इति पूरणम् | वाक् पुरन्धिः । वादिदेवत्येयमिति # इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑च॑न्त्य॒र्कैः । धीमा हु॑व॒तो हु॑वानो न त्वा अ॒न्यो अमृत॒ त्वद॑स्ति ॥ १० ॥ इ॒मे । ॐ इतै । त्वा । पुरु॒ऽया। प्र॒य॒ज्यो॒ इति॑ प्रयग्यो । जा॒रे॒तारः॑ः । अ॒भि । अर्थान्ति॒ । जपः। शु॒धि । स॑म् । आ । हुन॒तः । हु॒वा॒ानः । न १ ग्वाऽवा॑न् । अ॒न्यः । अ॒मृत॒ । यत् । अ॒स्ति॒ ॥१०॥ पेट इमे र बहुमत प्रकर्षण यष्टम्प ! स्रोतारः अभि अर्चन्ति स्रोत्रेः आ थुधि हवम् हुवतः- मत्त्वम् । न स्वत्सदशः अन्यः त्वत्तः कश्चित् अस्ति अमृत ॥ ॥ १० ॥ नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान् विश्वे॑भिः सनो सहसो यज॑त्रैः । ये अभिजि॒ह्वा क्र॑त॒साप॑ आ॒र्ये मनु॑ च॒क्रुरुपरं दसय ॥ ११ ॥ १.मू. १.१. ४. मावि भू. ५. तः मूको. स्मभ्यम् खपे. ३. "देवनेय मूको.