पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शावेदे सभाध्ये [ अ४, अ६, १०, तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒ाज स॒स्तो धुनी॒चुर्मुरी या ह॒ सिष्व॑प् । दी॑द्ध॒दित् तुभ्यं॒ सोमे॑भिः सु॒न्वन् द॒भीति॑रि॒ष्मभृ॑तिः प॒क्थ्यर्थैः ॥ १३ ॥ तवः॑ । ह॒। त्यत्। इ॒न्द्र॒। विश्वे॑म्। ऋ॒जौ। स॒स्तः | धुनी॒चुर्मुरी इति॑ । या ॥ इ॒ । सस्वे॑प् । द॒दय॑त् । इत् । तुभ्यैम् । सोमे॑मिः । सु॒न्वन् । द॒मीति॑ः । इ॒ध्मऽसृ॑तिः 1 पुक्षी | अ॒र्कैः ॥१३॥ बेट० तय पुत्र इन्द्र समाने एतत् विश्वम् कर्म भवति, यत् सुरु उक्तम् । तथा धुनिश्च चुमुरिश्चासुरी अद्यापि स्वपतः यो अस्वापणः | दीप्यत एव तुभ्यम् सोमैः सुन्न् दीतिः नाम, इमर्षिअत् पचन पक्कय्यान्' स्तुतिभिः सह ॥ १३ ॥ इति चतुर्थाटके पद्याध्याये दशमो वर्गः ॥ २०२० [२१] भरद्वाजो वाईस्पस्य ऋषिः । इन्नो देवता, नवभ्यैकादश्योरि॑िश्व देवाः । निष्टुप् छन्दः । इ॒मा उ॑ त्वा पुरु॒तम॑स्य क॒ारोह॑व्यं॑ वी॑र॒ हव्या॑ हवन्ते । धिय रथे॒ष्ठा नपो र॒पिर्धिभूतिरीय वचस्या ॥ १ ॥ इ॒माः । ऊ॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒ारोः । न्य॑म् | वी॒र॒ | ह॒व्या॑ः । ह॒वः॑न्ते । धियैः । इ॒र्येऽस्थाम् । अ॒जर॑म् | नवी॑यः । र॒विः | विर्भूतिः । ई॒यते । च॒च॒स्या ॥ १ ॥ येङ्कट० इमाः खलु त्वा बहुतमस्य स्रोतुः इवाहम् बीर! हवनकुशलाः स्तुतयः हवन्ते रथे स्थितम् अजम् नवतरम् | रथिः विभूतिः प्राप्यते तव स्तुति ॥ १ ॥ तमु॑ स्तुप॒ इन्द्रं॒ यो विदा॑नो गिनहस ग्रीभि॑िर्य॒ज्ञवृद्धम् । यस्य॒ दव॒मति॑ य॒ह्वा पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रि॑रि॒चे म॑हि॒त्वम् ॥ २ ॥ तम् । ऊ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् ॥ यः । विदा॑नः । तिहसम् | गृ॒ऽभिः॥ य॒ज्ञऽव॑म् । यस्प॑ । दिव॑म् । अति॑ । म॒वा 1 पृ॒थि॒व्याः । पुरु॒ऽमायस्थे॑ । र॒चे। महि॒ऽलम् ॥ २ ॥ चेट० तम् एव स्तौमि इन्द्रम् यः विद्वान् इन्द्रः कीदृशं तम् । गौर्मिः यज्ञे धर्मितम् । यस महत्रम् महस्वेन दिवम् अति रिरिचे पृथिव्याः वासिटिक्कं भवति बहुमशस्य ॥ २ ॥ स इत् तमो॑ऽवयुनं ते॑त॒न्वत् सूर्येण चुघुन॑वच्चकार । क॒दा ते॒ मतो॑ अ॒मृत॑स्य॒ धामेप॑क्षन्तो॒ न मनन्त वधावः ॥ ३ ॥ सः ॥ इत् । तम॑ः ॥ क्ष॒त्र॒थुनम् । व्र॒त॒न्वत् । सूर्येण । य॒युम॑ऽवत् । चकार । कृ॒दा । ते॒ । गतः । अ॒मृत॑स्य । धामै | इमेक्षन्तः । न । मिनन्ति | स्व॒धाः ॥ ३ ॥ 1 १. एपिसपे. २.२.३. नाहित भूफो.