पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९४ ऋग्वेदे सभाष्ये [४, १५, २०. वेङ्कट० तम् इमम् मयाsथर्वा निर्भनन्ति ऋत्विजः, यम् अद्नं नाम लशन मिच्छन्तम् आ अन्यत् अमूढम् आवर्णाम्य ओषधीभ्यः 'देवा रातिभ्यो था ॥ १७ ॥ जाने॑ष्वा दे॒ववी॑तये॑ स॒र्वता॑ता स्व॒स्तये॑ । आ दे॒वान् च॑क्ष्य॒मृतो॑ ऋ॒त॒ता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ।। १८ ।। जनि॑ष्य । दे॒वऽत्री॑तये । स॒र्य॑ऽता । स्व॒स्तये॑ । आ 1 दे॒वान् । व॒क्षि । अ॒मृता॑न् । ऋ॒त॒ऽवृभिः॑ः । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृश॒ः ॥ १८ ॥ चेङ्कट० जायस्य देवानां भक्षणायें यज्ञे अविनाशाय च । आ यह देवान् अमृतान् सशस्य वर्धयितॄन् । अथ तेपु यज्ञम् स्पर्शय ॥ १८ ॥ व॒यम्मु॑ त्वा गृहपते जनाना॒ामग्ने॒ अक॑र्म स॒मिधः॑ बृ॒हन्त॑म् । अस्थूरि नो॑ो गार्हपत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शिशाधि ॥ १९ ॥ व॒यम् । ॐ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒न॒न॒म् । अग्ने॑ । अर्म | स॒मूर्धा | बृ॒हन्त॑म् । अ॒स्यु॑रि॑ि । नः॒ः । गार्हेऽपत्यानि॑ि । स॒न्तु॒ । ति॒ग्मेन॑ ॥ नः॒ः । तेज॑सा । सम् । शिशाध ॥ १९ ॥ वेङ्कट० वयम् त्वा हे जनानाम् गृहपते | अग्मे ! समिद्धमिन्धन महान्तं कुर्मः अस्यूरीणि अस्माकम् गार्हपत्यानि भवन्तु | चीक्ष्णेन अस्मान् तेजसा तीक्ष्मीकुरु अश्केन युक्तो यः स्थूरिरुच्यते । बहुभियुक्तोऽस्थूरिः । बहुभिः प्रजापशुभिर्युकानि गृहश्चमण्यस्यूरोण्युच्यते ॥ १९ ॥ " इति चतुर्थाष्टके पञ्चमाध्याये विंशो वर्ग: 11 [१६] "बाईस्परयो भरद्वाज ऋषिः । निर्देवता गायत्री छन्दः, प्रथमापष्टौ चर्धमाने, सप्तर्विशी अन्तिमेच मनुष्टुभः षट्चत्वारिंशी त्रिष्टुप् । J त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षः॑ हि॒तः । दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥ १ ॥ सम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । हो । विश्वे॑षाम | हि॒तः । दे॒वेभिः॑ः । मानु॑षे 1 जने॑ ॥ १ ॥ बेट० व आसपा मशानाम् होता देवैः मानुषे जनॆ निहित- ॥ १ ॥ स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्य॒जा म॒हः । आदे॒वान् व॑हि॒ यक्ष च ॥ २ ॥ सः । नः॒ः ॥ म॒न्द्राभि॑ः । अ॒ध्व॒रे । जि॒ह्वाभि॑ः । य॒ज्ञ | गृ॒हः । आ । दे॒वान् । वृक्ष | यक्षैि । च॒ ॥ 1 निरमन्थनिवि रूपे निमेन्यति उ. ३.३. देवरत्रिभ्यः एवं देवा रात्रीभ्यः वि. विभूको, २२. भगननामश्वमि छ सर्प भगननामअनमि वि. अविना मूको ५ मिन्धनेन . ६. नाहित.