पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६.१६ ३] पष्ठं मण्डलम् 8534 वेङ्कट० सः अस्माकं मदयिनीभिः ज्वालाभिः यज्ञे यज महसः देवान् | उदेवाइ- -भा यह देवान् मन च इति ॥ २ ॥ वृ॑त्या॒ा हि वे॑ध॒ो अध्व॑नः प॒थच॑ दे॒वाज॑सा । अग्ने॑ य॒ज्ञेषु॑ सु॒क्रतो ॥ ३ ॥ येत्य॑। हि। वे॒ध॒ः। अध्वं॑नः। प॒थः । च॒ | दे॒व | अन॑सा । अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्तो इति॑ सुक्रतो ॥ वेङ्कट० जानासि हे मेधाविन्! अध्यनः पथः न | अल्पोऽनयोर्भेदः । देव । अअसा आग्ने ! यज्ञेषु स्थितान् हे सुप्रज्ञ! ॥ ३ त्वामी॑ते॒ अधि॑ द्वि॒ता भ॑र॒तो वा॒ाजिभि॑ि शु॒नम् । ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥ ४ ॥ खाम । ईळे । अघ । द्वि॒िता । भर॒तः । वा॒जि॑िऽभि॑िः । शू॒नम् | जे । य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥ ४ ॥ वेङ्कट० लाम् इस्तौद् द्विघाऽवस्थितं गाईपस्याहवनीयरूपेण दुष्यन्तपुत्र ऋविभिः सुखावहम् । ॐ जययज्ञेषु यज्ञाम् ॥ ४ ॥ त्वा॑नि॒मा वार्या॑ पुरु दिबौदासाय सुन्व॒ते । भुरद्वजाय दाशुषे॑ ॥ ५ ॥ स्वम् ॥ इ॒मा । वार्या॑ । पु॒रु । दिवं॑ःऽदासाय | सुन्य॒ते । भुजाय । दाशुषे॑ ॥ ५ ॥ बेट० त्वम् इमानि धनानि पुरुणि दिवोदासाय यजमानाय भरद्वाजाय अयय्क्ते देहि। दिदो- दासकुलजो भरद्वाजः | अपि योभाभ्यां प्रयक इति ॥ ५ ॥ हूति चतुर्थाष्टके पञ्चमाध्याये एकविंशो घर्गः ॥ त्वं दू॒तो अम॑ये॒ आ व॑हा॒ दैव्यं॒ जन॑म् | शृ॒ण्वन् वित्र॑स्य सुष्टुतिम् ॥ ६ ॥ स्वम् ॥ दू॒तः 1 अम॑र्त्यः । आ । इ॒हु । दैव्य॑म् । जन॑म् । शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥ ६ ॥ येङ्कट त्वम् देवदूतः अमर्त्यः आ बहू दिवि भवम् जनम् शृण्वन्, भरद्वाजस्व स्तुविम् ॥ ६ स्वाम॑ग्ने स्या॒ाध्य॒ो मसो दे॒ववी॑तये । य॒ज्ञेषु॑ दे॒वळते ॥ ७ ॥ त्वाम् । आ॒ने॒ । सु॒ऽआ॒ध्यैः । मनी॑सः । दे॒ववी॑तये । य॒ज्ञेषु॑ । दे॒वत् ॥ ईळते ॥ ७ ॥ ० त्वाम् आ । सुकमणः मनुष्याः देगानां भक्षणाय यज्ञेषु देवम् स्तुवन्ति ॥ ७ ॥ तत्र॒ प्र य॑क्षि स॒दृश॑मु॒त ऋतु॑ सु॒दान॑वः । विश्वे॑ जुषन्त क॒मिन॑ः ॥ ८ ॥ तये॑ ॥ प्र । य॒क्षि॒ ॥ स॒म्ऽदृश॑म् ॥ उ॒ते । ऋतु॑म् | सुदान॑वः । विश्वे॑ । ज॒य॒न्त॒। क॒मन॑ः ॥ ८ ॥ 1. इंजे भूको मूहो. ५. जनन् . ९. यजय वि; जवय एर्प; भाव स ३. पायाभूको. ४-४ मास्ति