पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ १५, सं, १४ मण्डलम् तै अग्ने॒ यद॒द्य वि॒शो अ॑ध्यरस्य होत॒ः पाव॑ते॒ चेष्ट्वं हि यन्वा॑ । ऋ॒ताय॑जामहि॒ना व यद् भूर्हव्या व॑ह यविष्ठ या ते॑ अ॒द्य ॥ १४ ॥ अ॒ग्ने॑ । यत् ॥ अ॒द्य । वि॒शः । अ॒ध्व॒रस्य॒ | होत॒रिति॑ । पाकऽशोचे । वेः । लम् । हि । य॒ज्वा॑। ऋ॒ता । यजासि । महिना । वि। यत् । भूः | हुन्या । यह | यविष्ठ | या | ते । अद्य ॥ १४ ॥ बेङ्कट० अप्ने | यत् अद्य मनुष्यस्य हे यज्ञस्य होतः ! हे शोधकदीप्ते ! जानासि कर्तव्यम्, ततः विम् एव यज्वा माइको मनुष्यः १ काले यज महश्येन यत् त्वं विविध भवसि सतो इन्यानि वह है यविष्ठा, यानि ते अद्य शास्त्रे हूयन्ते ॥ १४ ॥ अ॒भि प्रयो॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्यो दधीत॒ रोद॑सी यज॑ध्यै | अवा॑ नो मघव॒न्॒ वाज॑सावग्ने॒ विश्वा॑नि दुरि॒ता त॑रेप॒ ता त॑रेम॒ त॒वाव॑सा तरेम ॥१५॥ अ॒भि । प्रयो॑द्धिं । सुऽधि॑ितानि | हि । ख्यः । नि । वा । दधीत॒ । रोद॑सी॒ इति॑ | यज॑ध्ये 1 अव॑ । नः॒ । म॒ध॒ऽव॒न् । वाज॑ऽसातौ । अग्ने॑ । विश्व । दुःड़ता | तरेम | ता । तरेम । तव॑ । अव॑सा | तम् ॥ १५ ॥ वेङ्कट० अभि पड़य हि भन्नानि सुनिहितानि त्वां द्यावापृथियोः नि दुधे प्रजापतिः यशार्थम् । इति चतुर्थाष्टके पञ्चमाध्याये एकोनार्येशो वर्ग. n गवेति स्पष्टः ॥ १५ ॥ अग्ने॒ विश्वे॑भिः स्वक दे॒वैरुणी॑वन्तं प्रथ॒मः सो॑द॒ योनि॑म् । कुलायिने॑ घृ॒तव॑न्तं सवि॒त्रे॒ य॒ज्ञं न॑य॒ यज॑मानाय स॒ाधु ॥ १६ ॥ अग्ने॑ 1 विञ्च॑भिः । सु॒ऽअनी॑क॒ । दे॒वै । ऊऽन्तम् । प्रथमः । सी॑द॒ । योनि॑म् । कृ॒लायन॑म् । घृ॒तऽत्र॑न्तम् । स॒त्रि॒न्ने॑ । य॒ज्ञम् । न॑य॒ । यज॑मानाय । स॒धु ॥ १६ ॥ येङ्कट० अमे | विश्वैः देवैः हे शोभमज्वाकानीक! ऊर्जास्तुकावन्तम् मुख्यः सीद स्थानम् उत्तत्वेदिम् । सम्भारैः मौतुदारवादिभिः कुलायिनम् घृतवन्तम् प्रेरयिचे यजमानाय यज्ञम् नय कल्माणम् ॥ १६ ॥ इ॒समु॒ त्पम॑थवे॒वद॒ग्नि म॑न्थन्ति वे॒धसः॑ः। यम॑ङ्क्यन्त॒मान॑य॒न्न श्या॒व्यम्षः ॥ १७ ॥ इ॒मम् । ॐ इति॑ । त्यग् । अर्थात् | अ॒ग्निम् । मृत्यन्ति॒ । वे॒धसः॑ । यम् ॥ अ॒ङ्कुऽपन्त॑म् । आ । अन॑पन | अर्मूरम् । स्या॒व्य॑म्पः ॥ १७ ॥ ११. नासि मूको. २-२ कि संभवः वारि बेदिकैः समचतुवादि. झु-२४९ *