पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] पई मण्डलम् चेङ्कट शत्रून् वि गमय । वर्धय अन्नम् अस्माकम् । मदेमहि शरासंवत्सराः सुपुत्राः ॥ ७ ॥ 'इति चतुर्थाष्टके पञ्चमाध्याये शोर्गः ॥ [ ११ ] भरद्वाजो बाईस्पत्य ऋषिः । अनिर्देवता । त्रिष्टुप् छन्दू । यज॑स्व होतारपि॒तो यजी॑या॒नने॒ बायो॑ म॒रु न प्रयु॑क्ति । आ नौ मि॒त्रावरु॑णा॒ा नास॑त्या धावा॑ ह॒ोत्रार्य पृथि॒वी च॑त्याः ॥ १ ॥ यज॑स्व । ह॒ोत॒ः । इ॒षि॒तः । यजषान् । अग्ने॑ । बाध॑ः । म॒हम् । न । प्रयुक्ति । आ | नः॒ः । मि॒नाम॑रु॑णा । नास॑त्या | धावा॑ । ह॒हो॒त्राय॑ पू॒थि॒वी इति॑ । व॒ष॒त्याः ॥ १ ॥ वेङ्कट० राजस्थ होतः ! प्रेषितः यष्ट्रतरः तत्र त्वम् आने ! अधा महताम् शधैः प्रयुज्यमानं श्रादुर्भवत् चैवान् आवर्तयति', जद्द् आ वर्तय अस्माकं मिनावरणौ अश्विनौ धावापृथिव्यौ च तथा রনু यज्ञस्वति ॥ ३ ॥ त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तदे॒वो वि॒दद्या मत्ये॑षु । पा॒ष॒कया॑ जुड़ा वक्षि॑रा॒साग्ने॒ यज॑स्व त॒न्यः॑ तव॒ स्वाम् ॥ २ ॥ त्यम् । होता॑ । म॒न्दऽत॑मः । नः॒ः । अधुक् । अ॒न्तः । दे॒वः वि॒दया॑ । मत्र्येषु । पा॒य॒कयो॑ । जु॒हा॑ । वहि॑ | अ॒सा | अग्ने॑ । यज॑स्च | त॒न्व॑म् । तत्र॑ | स्वाम् ॥ २ ॥ बेङ्कट त्वम् होता मादयितृतमः अस्माकम् अद्रोग्धा मनुष्येषु अन्त यज्ञे देवः चर्तसे। इस शोधयित्र्या ज्याला स्वभूतया वहि त्वम् अग्ने ! तव स्वभूताम् तन्वम् यजस्व ॥ २ ॥ धन्य चि॒द्धि त्वे द्वि॒पणा वा॑मो॒ प्र दे॒वाजन्म॑ गृण॒ते यज॑ध्ये॑ । वेषि॑ष्ठो अङ्गि॑रसां यद्र॒ विप्रो मधु॑च्छ॒न्दो भन॑ति र॒भइ॒ष्ट १९८३ ॥ धन्या॑ । चि॒त् । हि । त्रे॒ इति॑ । धि॒पणा॑ ॥ षष्टि॑ । प्र | दे॒वान् ॥ जन्म॑ । शृ॒ण॒ते । यज॑ध्यै । चैपि॑ष्ठः । अङ्गैरसाम् | यत् । ह॒ । विमि॑ः । मधु॑ । उ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टयै ॥ ३ ॥ वेङ्कट० धननिमिता स्तुतिः त्वां कामयते । तथा सति प्रगच्छ देवान् जन्मनि आय स्तुवते टुम् अहिरसाम् अत्यन्त कम्पपिता यस्मात् खलु विप्रः द्वाज मधुसयाम् इन्द्रः उच्चारयति स्तोता यज्ञे ॥ ॥ ॥ अदि॑ध॒तत् स्वपा॑को वि॒भावान्ते॒ यज॑स्व॒ रोद॑सी उरुची । आयु॑ न ये नम॑सा रा॒वह॑व्या अ॒ञ्जन्त सुप्रय पञ्च॒ जनः ॥ ४ ॥ १-१. नास्ति भूफो. २०२, "दन् यथा देवाना व मूको. ३. मास्ति मूको ४. यथा मूको, पदि हमें.