पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्येदे सभाध्ये [ अ ४, अ५, घ १३- १९८४ अदे॑च॒तत् । सृ॒ । अपा॑कः । चि॒ऽभावा॑ । अग्ने॑ । यज॑स्व | रोद॑स॒ इति॑ । उ॒रु॒ इति॑ । आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑न्याः । अ॒ञ्जन्त । सु॒ऽप्र॒यसैम् । पश्च॑ ॥ जना॑ः ॥ ४ ॥ येङ्कट द्योतते सुष्यु अपक्तव्यमशः दीप्तिमान् प्रत्यक्षोऽनि: | अथ स्वम् अग्ने ! यजस्व द्यावाष्ट- थियौ विस्तीर्ण मनुष्यमिव अनेन यम् स्वां दत्तइविष्काः आज्येन अञ्जन्ति शोभनानम् पञ्च सध्यं यजस्येति ॥ ४ ॥ वृ॒ञ्जे ह॒ यन्नम॑सा ब॒हि॑िर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुदृक्तिः । अभ्य॑नि॒ सत॒ सद॑ने पृ॑थि॒व्या अश्रय य॒ज्ञः सूर्ये न चक्षु॑ः ॥ ५ ॥ घृ॒जे । ह॒ । यत् । नम॑सा । ब॒हि॑िः । अ॒ग्नौ । अया॑मि । सु॒क् । घृ॒तव॑ती । स॒ऽवृतिः । अभ्य॑क्ष । सन॑ । सद॑ने॒ ! पृ॒थि॒व्याः । अश्र॑यि । य॒ज्ञः । सूर्यै । न । चक्षुः ॥ ५ ॥ चेट० तृणामि अनेन सह यदा नर्हिः अकिसमोपे, तदा इस्वाभ्यां यता' भवति झुक् घृतवती सुप्रवृत्ता। गम्यते स्वस्वं स्थानं दवैवैद्याम् । अथ तत्र यज्ञः च चितोऽभितो भवति सूर्ये इव तेजः ॥ ५५ ॥ दश॒स्या न॑ः पुर्वणीक होतदे॒वेभि॑रग्ने अ॒ग्निम॑रिधा॒नः । रा॒यः इ॑नो सहसो वायसा॒ना अति॑ि ससेम बृजनं॒ नांहैः ॥ ६ ॥ द॒शस्य । नः॒ः । पु॒रु॒ऽअनी॑क॒ । ह॒ोत्त॒ः । दे॒वेभि॑ । अ॒ग्ने॒ अ॒ग्निऽभिः॑ः । इ॒धानः ।, रा॒यः । सु॒ो इति॑ । स॒हस॒ः । च॒व॒सा॒ानाः । आते॑ । च॒सेम॒ । दु॒जन॑म् | न॥ श्रंह॑ः ॥ ६ ॥ बेङ्कट० देहि अस्मभ्यम् हे पुर्वणीक! होतः ! अग्ने ! दीप्यमानैरन्यैः अग्निभिः तवानुचरैः सह दोप्यमानो प्रतानि दे सहसः सूनो स्वगृह वर्तमाना अति सरेम उपद्रवं य आहन्द ॥ ६ ३ इति चतुर्थाएक पडसाध्याये प्रयोदशो वर्गः ॥ [१२] रद्वाज बाईस्पत्य ऋषिः । अग्निर्देवता विष्टुप् छन्दः, पछी पुरस्ताज्ज्योतिर्वा । मध्ये॒ होता॑ दुरोणे पिणे राग्नदस्य॒ रोद॑सी॒ यज॑ध्यै । अयं स सूनुः राह॑ ऋ॒तावा॑ दूराव् सूर्यो॒ न शोचिषा॑ तवान ॥ मध्ये॑ । हो । दुरोणे 1 ब॒र्हिः । राट् | अग्निः । तोदस्यै । रोद॑स॒ इति॑ । यज॑भ्यै । अ॒यम् । सः । सू॒नुः ॥ सह॑सः । ऋ॒तऽवा॑ । दुराद । सूर्य॑ः । न | शोचिषा॑ ॥ ततान॒ ॥ १ ॥ येङ्कटमध्ये होता गृहे पत्रस्य राज्य अग्निः हविषः शेरयितुः यज्ञाय दीप्यमाने द्यायावृथिवीं प्रस्तावः ३. पमा मूको. मायें 1.पं. २२.यजस्त्र वि. ५-५ माहिव मूछो.