पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८२ ऋग्वेदे समाप्ये [अ४ अ५ व १२. पी॒पाय॑ । सः । श्रत्र॑सा । मये॑षु॒ । यः । अ॒ग्नये॑ । द॒दाहा॑ । विप्रः । उ॒क्थैः । चि॒त्राभि॑ः । तम् । ऊ॒तिऽभैः । चि॒न्त्रऽशो॑चः । प्र॒जस्य॑ सा॒ता । गोऽभ॑तः । दुधात ॥ ३ ॥ वेङ्कट० वर्धते राः अन्तेन मनुध्येषु यः अग्नये हविः प्रयच्छति मेघाची सक्थैः सह । चित्रः तम् रक्षणैः चिनदीतिः गोमतः वजस्य लाभे स्थापयति ॥ ३ ॥ आ यः पुत्रौ जाय॑मान उ॒र्वी दु॑रे॒दृशा॑ आ॒सा कृ॒ष्णाध्वः॑ । अध॑ ब॒हु चि॒त् तम॒ ऊयो॑यास्ति॒रः शोचिषा॑ दु॒दृशे पाव॒कः ॥ ४ ॥ आ । यः ! प॒नौ । जाय॑मानः । उ॒र्वीं इति॑ । दु॒रे॒ऽदृश | भासा | कृ॒ष्णऽअध्या अभ॑ । ब॒हु । चि॒ित् । तम॑ः । ऊभ्यो॑षा: | तरः | शोचिषा॑ | दरो । कः ॥ ४ ॥ 1 वेङ्कट आ पूरपति यः जायमानः द्यावापृथिव्य दूरे दृश्यमानी भाषा कृष्णवरमां। श्रथ 'बहु चिट् तसः' रानैः ( तु. निघ १,५ ) तिरस्कृत्य शोचिया दृश्यते पावकः ॥ ४ ॥ नू न॑श्च॒त्रं पुरुवाजोभिरूती अग्ने॑ र॒मं॑ म॒घव॑द॒द्भ्यश्च धेहि ! ये राध॑सा॒ श्रव॑स॒ा चात्य॒न्यान्त्स॒वीर्यैभश्च॒भि सन्त॒ जना॑न् ॥ ५ ॥ । नु । नः॒ः । चि॒त्रम् । पुरु॒ऽवाजा॑भिः । कृ॒ती । अग्ने॑ । र॒यिम् । ग॒घव॑त्म्यः । च॒ । धे॒हि॑ । ये । राध॑सा॒ा । श्रन॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीये॑भिः । च॒ । अ॒मि । सन्ति । जना॑न् ॥ ५ ॥ येङ्कट० क्षिप्रम् अस्मभ्यम् प्रधषद्भ्यः प चित्रम् यः रक्षणैः सह सम्मे ! धर्म प्रयच्छ। ये धनेन अन्तेन च जाति अन्यान् अभि भवन्ति जनान, सुवीयैः च अभिभवन्ति, सेभ्योऽस्म्यूमिति ॥ ५ ॥ इ॒मं य॒ज्ञं चनो॑ या अग्न उ॒शन् ये त॑ आस॒नो जु॑ह॒ते ह॒विष्मन् | भ॒रदा॑जेषु॒ दधेिपे रा॒वृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य स॒ातो॑ ॥ ६ ॥ इ॒गन् । य॒ज्ञम् । धन॑ः। धा॒ाः । अ॒स्मे । उ॒शन् । यम् । ते । आ॒सानः । जुहुते । ह॒विष्मा॑न् । स॒र्यवा॑जेषु । द॒धि॒िषे॑ । सु॒शृ॒क्तिम् । अर्धीः । वाज॑स्य | गस्य । सातौ ॥ ६ ॥ 1 घेङ्कट० इमम् यज्ञम् चनः च धारय अहे ! कामयमानः, यम् सोमा यई तुभ्यम् शासीनः होता प्रमच्छति हविष्मानगराने धारयसि स्तुतिम् रक्षिता अक्षरूप त्वनि क्षेतव्यस्य भजने गधिर्गिधी भाबकर्मा ( तु. या ५,१५ ) ॥ ६ ॥ यि द्वेषो॑सीनु॒हि ब॒र्धपे≈ मदे॑म श॒तहि॑माः सु॒वीरोः ॥ ७ ॥ चि ॥ द्वेषो॑सि । इ॒नु॒हि॑ि । य॒र्धय॑ । इव्या॑म् | मदे॑म । शतऽह॑माः । सु॒वीरोः ॥ ७ ॥ 1. सर्प विनमः २. शोषय १२ वि भूफो. ४. माहित पं.