पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्छ मण्डलम् १९८१ सू ९, मँ ७ ] तदीयगुणानां विविधं गच्छति चहुत्वात् । तथा वैश्वानरं विक्षमाणस सम चक्षुः इन्द्रियम् विपतमति तथा ज्योति प्रकाशकम् हृदये हृदयपुण्डरीके आहितम् निहितम् यत् बुद्धितत्वम् इदम् अपि वि पत्यति विश्वे॑ दे॒वा अ॑नमस्यन् भिय॒ानास्त्वम॑ग्ने॒ तम॑सि तस्य॒वांस॑म् । वैश्वानरो॑ऽवत॒तये नोऽर्मस्पडवतृतयें नः ॥ ७ ॥ + विवे॑ । दे॒वाः । अ॒नम॒स्य॒न् । भियानाः । त्वाम् | अ॒ग्ने॒ । तम॑सि । स॒स्य॒ड्यांस॑म् । वैश्वान॒रः । अ॒वतु । ल॒क्ष्ये॑ । नः॒ः | अम॑र्त्यः । अवतु । उ॒तये॑ । नः॒ः ॥ ७ ॥ चेङ्कट० विश्वे देशः अनमस्यन् विभ्यतः त्वाम् आने । समति उदकस्य अन्तः अपक्रम्य तस्थिवोसम् । सः' वैश्वानरः गच्छतु रक्षणाय अस्मान् मरणवर्जितः ॥ ७ ॥ इति चतुटके पञ्चमाध्याये एकादशो वर्गः ॥ [ १० ] भरद्वाजो बास्पद ऋषिः । अभिर्देवता । त्रिष्टुप् छन्दः, सप्तमी द्विपदा विराट् । पु॒रो च म॒न्द्र॑ दि॒व्यं सु॑वृति प्र॑य॒ति य॒ज्ञे अ॒मम॑ध्व॒रे द॑धिध्वम् । पुर उ॒क्थेमिः स हि नो॑ विभावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥ १ ॥ पु॒रः । वः॒ः । म॒न्द्रम् । दि॒व्य॑म् | सुडवृतिम् । प्र॒ऽप॒ति । य॒ज्ञे । अ॒ग्निम् । अध्व॒रे । द॒धि॒ध्व॒म् पु॒रः । उ॒क्पेभिः॑ः । सः । ह्रि 1 नः॒ः । वि॒भावा॑ | सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ि ! जा॒तवे॑दाः॥ १ ॥ वेङ्कट० पुः दधिवम् सूर्य मयितार दिवि भव सुष्टुतिं वर्तमाने यज्ञे अग्निम् साहिसिते, अमतः उत्थेभिः। अस्मान् अग्निः हि दीप्तिमान् सुयज्ञान् करोति सनातज्ञ ॥ १ ॥ समु॑ यु॒मः पुर्वणीक होत॒रने॑ अ॒तिभि॒र्मनु॑प इधा॒नः । स्तोम॒ यम॑स्मै॑ म॒मते॑व शूर्पं घृ॒तं न शु॒च॑ म॒तय॑ पवन्ते ॥ २ ॥ 1 तम् । ॐ इति॑ । द्यु॒ऽभ॒ः । प॒रु॒ऽअ॒नी॑क॒ । होत॒ः । अग्ने॑ । अ॒ग्निमि॑ः। मनु॑षः 1 इ॒धा॒नः । स्तोम॑म् । यम् । अ॒स्मै॒ । ग॒मता॑ऽदम इ॒षम् घृ॒तम् न । झुचि । स॒तये॑ः। ष॒यन्ते॒ ॥ २ ॥ बेङ्कट तमू स्तोमम् शृणु हे दोसिमन् ! बहुण्यालानोक ! होतः। अभे । शन्यैः अप्रिभिः सह मनुष्य- स्यायें दीप्यमानः स्तोमम् यम् अस्मे तुभ्यं दीर्घतमसो माना ममता इव सुखकरम् घृतम् न शुद्धं स्वोवारः मेरयन्ति ॥ २ ॥ प॒पाय॒ स अव॑स॒ मर्त्येषु॒ यो अ॒ग्नये॑ श॒वित्र॑ उ॒क्थैः । चि॒त्राभि॒स्तमूतभि॑श्च॒त्रशचिर्य॒ज्ञस्य॑ स॒ता गोम॑तो दधाति ॥ ३ ॥ १. नारित पं. २-२. नास्ति मूको. ३. नास्थि मूको.