पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलम् १९६ Q4 vj या स्पृधः सर्धमानातू राहता थन माधव विनाशय । शुभिः पोतमान तेजोभिः 'अफः सिकः' श्यम् बचोभिः स्तुविरूपैर्वायैः यो स्तूपसे, तत् मन्म मननीयम् घोषि घोषणीयम् वरिवोत्रम् जुषस्य सेवस्य ॥ ६ पर्छ अ॒श्याम॒ तं काम॑मग्ने॒ तये॒ोत्ती अ॒षाम॑ र॒र्य र॑यवः सु॒वीर॑म् । अ॒श्याम॒ वाज॑म॒भि य॒जय॑न्तो॒ऽऽपाम॑ यु॒म्नम॑जरा॒जरै ते ॥ ७ ॥ अ॒श्यामे॑ । तम् । काम॑म् ॥ अ॒ग्ने॒ । तये॑ । कृ॒ती | अ॒श्याम॑ र॒यिम् । र॒यि॒ऽव॒ः । सु॒ऽवौर॑म् ॥ अ॒श्यार्म॑ । बाज॑म् । अ॒भि 1 या॒जप॑न्तः । अ॒श्याम॑ यु॒म्नम् | अजर | अ॒जर॑म् | ते॒ ॥ ७ ॥ चेद्र० प्राप्नुयाम सम् बामम् अग्ने। तय रक्षणेन । अझ्याम धनम् हे घनदन् ! सुपुत्रम् ॥ शभि सयाम अग्रम् अनभिमानाः । अश्याम यशः अजर। जपति वत्तस्तव स्वभूतम् ॥ ७ ॥ मुद्गल हे अम्ने! तब सम्बन्धिन्या कती उत्या रक्षया तम् दामम् अदयाम प्राप्नुयाम | सं कामं विवृणोति । हे रविधः धनवमे! सुवीर पुत्रादियुक्म् रयिम् धनम् अस्याम प्राप्नुयाम तथा वाजयन्तः घाजमशम् वात्मन इच्छतो वयम् वाजम् त्वया दत्तमन्नम् अभि आमिमुख्येन अश्याम माग्नुयाम दे अजर ! जरारहिता! ते स्वदीयम् जरारहितम् द्युम्नम् ब्योतमानम्, यशश्च अश्याम राप्नुयाम ॥ ७ ॥ इति चतुर्थाष्टके पक्षमाध्यापै सप्तमो वर्गः ॥ [६] प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छ॑ य॒ज्ञेन॑ गा॒तु॒मव॑ ह॒च्छमा॑नः । घृ॒थव॑नं कृ॒ष्णया॑मे॒ रुन॑न्तं वी॒ती होता॑रं दि॒व्यं॑ जि॑गाति ॥ १ ॥ । न । नव्य॑सा । सह॑सः । सुनु॒म् | अच्छ॑ । य॒ज्ञेन॑ । गा॒तुम् | अच॑ । इ॒च्छमा॑नः । बृ॒श्वत्ऽव॑नम् 1 कृ॒ष्णऽया॑म॒भ् । रुव॑न्तम् | वी॒ती | होता॑रम् | दि॒व्यम् | जिगाति ॥ १ ॥ चेङ्कट० प्रगति भक्तरेण में प्रति गज्ञेन घसनीपम् असम् इच्छमानः विद्यमानवृक्षं कृप्यगमनमारी श्वेतं कामेन दव्यम् होतारम् मनुष्यः ॥ १ ॥ मुगल 'प्र नव्यसा' इद्धि सप्तधै पर्छ सूक्तम् । भरद्वाज ऋषिः । त्रिवप् छन्दः | अग्निर्देवता । गाहम् उपगन्तव्यम् सहतः सूनुम् चक्स पुनम् अम् अवः अन्नम् इच्छमानः इच्छन् खोता मध्यसा नवतरेण यज्ञेन युक्तः सन् क्षच्छ षाभिमुल्यैन म जिगाति मर्येण गच्छादि । कौद्रराम् अग्निम् । वृक्षद्वनम् निर्दुग्धं वनं यॆन तादृशम् कृष्णयायम् कृष्णमनम् [कशन्तम् दीप्तम् चौतो कान्तेन यज्ञेन होतारम् बहारम् दिव्यम् दिवि भवभू ॥ १ ॥

  • -२४६

११. अहोशि ग्रूको. २. नास्ति ०३.तुभूतम् दि सपे. ४. यामम् वृष्णयाम मूको.