पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६८ ऋग्वेदे समाप्ये यः । नः॒ः ।“सनु॑त्यः । अ॒भि॒ऽदास॑त् । अ॒ग्ने॒ ॥ यः | अन्त॑रः | मि॒त्र॒ऽमहः । व॒नु॒ष्पात् । 1 [ अ ४, ५ ५, ७, तम् । अ॒जरे॑भिः । वृष॑ऽभिः । तत्रै । स्त्रैः । तप॑ । त॒पि॒ष्ठ॒ । तप॑सा । तप॑स्वान् ॥ ४ ॥ 1 वेङ्कट० या भस्मान् भन्तर्हिते देशे दूरे वर्तमानोऽभिदासति अग्ने बाधते, यः वा समीपस्थो हे मित्राणां पूजयितः ! हन्ति, तम् अरारहितैः वर्पितृभिः तव स्वभूतेजोभिः तप हे तेजसान्तप्तृतम तपसा सन्तापवान् ॥ ४ ॥ 1 मुद्गल० हे अप्रे| यः शत्रु सनुलः अन्तर्हितदेशे वर्तमानः सन् नः अस्मान् अभिदासत् उपक्षयति बाधते, यः च अन्तरः अभ्यन्तर्वती सन् हे मिनमः अनुकुलदीप्ते ! मित्राणाम् महयित.! वा वनुष्यात् क्रुध्येत् तम् उभयविध हे तपिष्ठ ! तपनू ! अझै ! तपसा तेजसा तपस्वान् तेजस्वी त्वम् अजोभिः शरारहितैः वृषभिः वृपितृभिः बृटेर्हेतुभूतैः सप खैः वसाधारणैः J रोजोभिः तप द६ ॥ ४ ॥ यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ा य उ॒क्थैर॒ने॑भिः सनो सहसो ददा॑शत् । स मत्ये॑ष्वमृत॒ प्रचे॑ता रा॒या ह्य॒म्ने॑न॒ श्रव॑स॒ा मे मति ॥ ५ ॥ यः । ते॒ ॥ य॒ज्ञेन॑ । स॒मा॒ऽइधा॑ । यः । य॒क्यैः । अ॒र्कैः । सू॒नो॒ इति॑ । स॒ह॒स॒ः । ददा॑शत् । सः | मषु । अ॒मृत । प्रचे॑ताः । रा॒या । घुमेन॑ | श्रवसा | वि । भाति ॥ ५ ॥ थेट यः तुभ्यम् न समिधा वानं करोति यः च स्तोत्रशस्त्रैः हे सहसः सुनो! सः मनुष्येषु अमृत | प्रकृष्टज्ञानो धनेन अन्न कोर्या च वि भाति ॥ ५ ॥ मुगल० हे सहस. सूनो बरस्य पुत्र! ! ते त्वाम् यः यजमान यज्ञेन यागीन ददाशत् परि चरति यः च समिधा समिम्धनसाधनेन, यक्ष उक्थैः शस्त्रैः अभिः सर्वनीमै स्तोमैश्व परिधरवि हे अमृत महणधर्मरहित ! अमे! सः यजमान मर्येषु मनुष्येषु प्रचेताः प्रकृष्टज्ञानः सन् राया धनैम युम्नेन द्योतमानेन धवसा अन्ब्रेन च वि भाति विशेषेण प्रकाशते ॥ ५ ॥ स तत् कृ॑धो॑प॒तस्तू॒र्य॑मग्ने॒ स्पृधो॑ चाधस्व॒ सह॑स॒ा सह॑स्वान् । यच्छ॒प्यसे॒ द्युभि॑र॒क्तो बचे॑भि॒स्तज्जु॑पस्य अरि॒तुर्घोपि॒ मन्म॑ ॥ ६ ॥ सः । तत् । कृ॒धि॒ । इ॒पि॒तः । तृ॒र्य॑म् | अ॒ग्ने॒ | स्पृ॒वः॑ः । वा॒धस्तु॒ | सह॑सा । सह॑स्वान् । । यत् । श॒स्यसे॑ । द्यऽभि॑. । अ॒क्त 1 यच॑ःऽभि । तत् । जु॒पस्च॒ । जरि॒तुः । घोषै । मन्म॑ ये सतत हरु भेदिय क्षित्रम् भन्ने ॥६॥ · यदा स्तूयते दीप्तैः यनोभिः अतः, शदानी तत् स्तोत्रम् घुष्यमाण स्तोतु सेयर ॥ ६ ॥ मुगल० हे अप्रै| यः स्वम् इपितः मेथित सन् चूर्यम् क्षित्रम् तत् १. माहित पं. २. नारित मूको. ३३. समिदाभानम् वि रुपै. किमियाद – शत्रून् माधव घरेन थलयानू ॥ । किम् । सहरबान