पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म् ५, मे २] पाँ] [मण्डलम् १९६७ यजमानानाम् । एवंभूतः यः क्षमिः विश्ववाराणि सर्वैर्वरणीयानि द्रविणानि धनानि इन्वति भैरगति स्तोतृभ्यो ददातीति यावत् । तं त्वां हुव इति पूर्वन्त्र सम्बन्धः ॥ १ ॥ त्वे वच॑नि पुर्वणीक होतोपा वस्तोरेभि॑रे य॒ज्ञिया॑सः । क्षमे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑च॒के ॥ २ ॥ त्वै इने॑ । वसू॑नि । पु॒रु॒ऽअ॒नी॑क॒ । ह॒हो॒तः । दी॒षा । वस्तः । आ । ई॒रिरे । य॒ज्ञिया॑सः । क्षाम॑ऽइव । वि॒िश्वा॑ । भुव॑नानि । यस्मि॑न् । सन् | सौभ॑गानि । द॒धरे । पाके ॥ २ ॥ ? चेङ्कट त्वयि धनानि है बहुरइम्यनीक! ह्वातः ! अहि रात्रौ च स्थितानि साभिमुख्येन प्रापयति यजमानाः | क्षीणानीय भूतानि आाढये, विश्वानि भूतानि यस्मिन् सम् दधिरे पावके वसूनि ॥ २ ॥ मुद्गल हे पुर्वणीक | धतुज्वाल! होन. देवानाम् आज्ञा ! ! ले त्वयि दोषा रात्री नस्तोः अनि यज्ञियासः याहाः यजमाना बसूनि इविसँक्षणानि नआईरि थाभिनुमेन प्रेरयन्ति, जुड़वीत्यर्थः । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि शाम इव क्षमायां भूभ्याम् इव यस्मिन्, पावके शोधकेझौ सौमणानि सम् दधिरे देयाः सम्पकू निहितदन्त, स्मिन् त्वयि इति पूर्व योज्यम् ॥ २ ॥ त्वं वि॒िक्षु प्र॒दिवः॑ः सी॑द आ॒सु ऋत्वा॑ र॒थोर॑वो॒ वार्या॑णाम् । अत॑ इनोष वि॑िध॒ते चि॑कित्वो॒ व्या॑नु॒षजा॑तये॑द॒ो वसू॑नि ॥ ३ ॥ त्वम् । वि॒िक्षु । प्र॒ऽदवः॑ । स॒द॒ः । आ॒तु | फव्वा॑ | र॒र्य॑ः | अ॒भवः । वार्षीणाम् । अत॑ः । इ॒नोषि॒ । वि॒ध॒ते । चकत्वः | दि | आनुपक् | जा॒त॒ऽवे॑द॒ | वसु॑नि ॥ ३ ॥ 1 द बेङ्कट त्वम् सुपु मनुष्येषु पुराण ( इ. निष ३,१०) सोदसि । कर्मणा रथोच भवसि धनानां नेता 1 अतः श्रादाय प्रयच्छसि परिचाते है शात ! विविधम् अनुपकं है जातधन ! वसूनि ॥ - ॥ मुगल हे असे! त्वम् प्रदिवः पुरातनकारीनासु विभु प्रजासु आसु पनि सीदसि वैश्वानरात्मना घर्तसे तथा कृत्वा आरमीमन कर्मणा वार्याणाम् वरणीयानों धनानाम् रथो. अभव रेदिता यजमानेभ्य मापचिताऽभू | अत. कारणात हे चिकित्वः ! विद्वन्! जातवेद.! जातानां माणिनां देदितः ! मझे! विधेत परिचरणे यजमानाय सुनि-धनानि आनुषक् अनुषकं ससतं यथा भवति तथा वि इनोषि विविधं प्रेरयसि ॥ ३ ॥ यो नः॑ सनु॑त्यो अभि॒दास॑द॒ग्ने॒ यो अन्त॑नो॒ मित्रमो बनु॒ष्यात् । तम॒जरे॑भि॒र्घृप॑भि॒स्तव॒ स्वैस्तपा॑ तपि॑ष्ठ॒ तप॑स॒ा तप॑स्वान् ॥ ४ ॥ १. दक्षिणा वि. प. २.तु.१,५,१,१३. मेरयति मूको, विस्पं. ६ मील रथि तप. ७. विश्वान्तरमना मूको. ४. यस्मिद मूवी. ५. पुरण