पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७० ऋग्वेद समाप्ये स वानस्व॑न्य॒ रो॑च॒न॒स्था अ॒जरे॑भि॒र्नान॑ददा॑भि॒र्य॑षि॑ष्ठः । यः पा॑ध॒कः पु॑रु॒तम॑ः पुरूषणि॑ घृ॒थून्य॒ग्निर॑नु॒याति॒ भये॑न् ॥ २ ॥ सः । वितानः । त॒न्य॒तुः । रोच॒न॒ऽस्थाः । अ॒जरे॑भिः । नाम॑दवऽभिः । यविष्ठः । यः । पा॒व॒कः । पुरु॒ऽतम॑ः । पु॒रूणि॑ | पुथूनं॑ | अ॒भिः अ॒न॒ऽयाति॑ । भर्चेन् ॥ २ ॥ बेङ्कट० सः दावरूपः शुक्कलवणोंऽभवद् विस्तारयिता रोचनेऽन्तरिक्षेतिएन् अरावर्जित शोभिः शब्द बुद्भिः युवतमः | यः पाषक: यहूर्ना ग्लपयिता अग्निः अनुगच्छति बहूनि काष्ठानि विस्तीर्णानि भक्षयन् ॥ २ ॥ (१४, अ५, ८. मुद्गल० राः अनिश्वितानः श्रेतवर्णः वर्तते तन्यतुः शब्दकारी रोचनस्थाः अन्वरिक्षे स्थितः अजरेभिः बरारहितैः नानदद्भिः स शब्दं कुर्वद्भि रश्मिभिर्युक्तः यविष्टः युवतमः । यः पावकः शोधकः अग्निः पुरुतराः अतिशयेन प्रभूतः सन् पुरुणि बहूनि पृथूनि स्थूलानि काष्ठानि भर्वन् दद्दन् अनुयाति अनुगच्छति, स इत्थं वर्तत इति पूर्वत्र सम्बन्धः ॥ २ ॥ विते॒ विष्वग्वातजूतासो अग्ने॒ मामा॑सः शुच॒ शुच॑यश्चरन्ति । तु॒वि॒म॒वासो॑ दि॒च्या नव॑न्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥ ३ ॥ वि । ते॒ । विष्वं॑क् । वात॑ऽजा॒तासः । अग्ने॒ । मामा॑सः । शु॒चे । शुच॑यः । चर॑न्ति॒ । तु॒वि॒ऽव॒क्षास॑ः । दि॒व्याः । नये॑ऽग्वाः | व | वन॒न्ति॒ | धृष॒ता । रु॒जन्तैः ॥ ३ ॥ बेङ्कट० नि चरन्ति तव इतस्तो वाताकृष्टाः अग्ने । रक्षनगः है दीप्यमान ! दीप्यमानाः | बहून स्प्रटारो दिवि भवाः नयरासना, अरण्यानि भजसे धृटेन तेजसा भन्जन्त ॥३॥ मुद्गल हे सुचे| शुद्धा दीतिमन्! अग्ने त त्वदीयाः घातजूतासः वातेन प्रेरिताः शुनयः निर्मलाः भामासः दीप्तयः विष्वक् सर्वत्र वि चरन्ति विविधं गच्छन्ति । तुविषयासः बहूनि काष्ठानि स्रान्तः शिष्याः पोतमानेनी भवाः नवखा: नूतनगमनास्ते रश्मयः वना बनानि मनन्ति दद्दन्तीत्यर्थः । किं कुन्तः । शृपता घर्षण तेजसा रुजतः धनानि भक्षयन्तः ॥ ३॥ शुक्रासः शुच॑यः शुचिः क्ष वप॑न्ति॒ विपि॑तासो अश्वा॑ः । अध॑ अ॒मस्तै उãया वि मोति य॒तय॑मानो॒ अधि॒ सानु श्वे॑ः ॥ ४ ॥ ये । ते॒ । शु॒क्रास॑ः । शुच॑यः ॥ इ॒चि॒ष्मा॒ः । क्षाम् | वर्षन्ति । विऽसि॑तासः ॥ अर्थाः । 1 अ॒मः । ते | वि॑िया । वि | भाति॒ । घृ॒तप॑मानः | अधि॑ि | सानु॑ | पृश्ः ॥ ४ ॥ अ । मुको. 3. नाहित मूको २ को. ३० जन्तु मूको. ४. सुवि मूको. ५ हज