पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, मं ४ ] पष्मण्डलम् ति॒ग्मं चि॑देम॒ महि॒ वर्षो अस्य॒ भस॒दश्वो न य॑मान आसा । वि॒िजेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न गा॑वयति॒ दारु॒ धक्ष॑त् ॥ ४ ॥ 1 । -ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्षैः । अ॒स्य॒ | मस॑त् । अर्थः । म | यमानः | आसा | पि॒ऽजेह॑मानः । प॒र॒शुः । न । जाम् | द॒विः । न । यति । दारे । धत् ॥ ४ ॥ वेङ्कट० तिम्मम् खलु अस्य गमनम् मध्य रूपम् दावभूराहय भक्षयति गवः इत्र यच्छत् आस्थेन । विरामयन् परशुः इव अस्य ज्यालांघेत्तेव गमयति दारु दद्दन् ॥ ४ ॥ १९६५ मुहल० अस्य अग्नेः एस यमनसाधनभूवो भार्गः तिग्नम् चित् तीक्ष्णम् अस्य च वर्षः रूपम् महि मद्दत् भसत् दीप्यते । कीडशोऽग्निः अश्वः न अश्व इच आता आस्यैन, समसानः नृणादिकं नियच्छन् भक्षति | परशुः न यथा परशुः स्वकीयां धारां काष्ठे प्रक्षिपति | जिदाम् ज्वालाम् विजेहमानः तरगुत्सादी प्रक्षिपन्, त्या दारु कोदम् क्षत् इन्द्रविन विद्वावविता स्वर्णकारः । स यथा स्वर्णादिकं द्रावयति तथा सर्वे नमम द्रावयति भस्मसात् करोतीपर्यः ॥ ४ ॥ स इ॒दस्ते॑व॒ प्रति॑ धाददा॑से॒ष्यञ्छशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् । चि॒त्रध॑जतिर॒तियो॑ अ॒क्तोर्न दुपो रघुपत्मजंहाः ॥ ५ ॥ सः । इत् । अस्ता॑ऽइव । व्रति॑ । धा॒त् । अ॒मि॒ष्यन् | शिर्शीत | तेजः॑ः । अय॑सः । न । धारा॑म् । । 1 चि॒त्रऽन॑जतिः । अ॒रतिः । यः । अ॒क्तोः । धेः । न | दु॒ऽसद्व | र॒घुपर्मऽजंहाः ॥ ५ ॥ {" चेङ्कट० सः असिः चेद्धेय शरान् क्षेप्स्यन् प्रति दधाति तोक्ष्णोकरोति तेजः परशोरिव धाराम् चित्रगमनः अभियन्ता | यः राधेः पक्षीय हुमं प्रति गच्छन् शोघ्रगमनजदूधः ॥ ५ ॥ मुद्गल० सः इत् स खल्वनि अस्ताइव पाणादे क्षेत्र प्रति भाव स्वकीपच्या प्रतिधते । प्रतिधाय च असिष्यन् ज्वालं प्रक्षेच्स्मन् तेजः स्वकीयम् शिक्षीत तीक्ष्णौकरोति । दृष्टान्तः । अयसः न धाराम् [पथा' अयोभयस्य परश्वाधारां प्रक्षेप्तुकामस्तीक्ष्णीकरोति बहुत | तीक्ष्ण- कृत्य च चिमनजतिः विधिनरातिः अतो: 'रानेः भरतिः अभिगन्ता वेः न पक्षीय द्रुपद्वा वृक्षेषु सीदन् रघुपत्मजंदा: लघुपतमसमर्थपादः । एवंभूत सन् ग्रः अभिः वर्तते सः इद् इति पूर्वत्रान्वयः ॥ ५ ॥ इति चतुर्थाष्टके पञ्चमाध्याये तृतीयो वर्ग ॥ सई रेमो न प्रर्ति वस्त उ॒ताः शोचिषा॑ रारपीति मि॒त्रम॑हाः । नफ्ते॒ य ई॑म॒रुषो॑ो यो दिवा॒ा नृ॒नम॑र्त्यो अरु॒षो यो दवा॒ा नॄन् ॥ ६ ॥ सः । ई॒म् । रे॒भः । न । प्रति॑ । च॒स्ते॒ । उ॒नाः । शोचिषा॑ । र॒पति॒ । मि॒त्रम॑हाः । नक्त॑म् । यः 1 इ॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् 1-अम॑र्यः । अ॒रु॒पः १ यः | दिवा॑ । नॄन् ॥ ६ ॥ ऋ-२४५*