पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६० ऋग्दे समाप् [ ४ अ५, व ई. यजमानः उम विस्तीर्णम् ज्योतिः सूर्यरूपम् नद्यते प्रामोति । हे देव ! धोतमान अग्ने ! यम् सर्तम् मनुष्यम् मित्रेण वरुणः वरुणेन च सजोषाः सह प्रीयमाणः त्वम् त्यजसा आयुधन अंहः अंहसः पापाव पासि रासि ॥ १ ॥ L इ॒जे य॒ज्ञेभिः शस॒मे शममिक्रि॒धरायायै ददाश | ए॒वा च॒न त॑ य॒शस॒मनु॑ष्ट॒ना॑ह॒ो मृते॑ नश्ते॒ न अप्तिः ॥ २ ॥ ई॒जे । य॒ज्ञेभि॑ः । श॒श॒मे । शर्माभिः । धराय | अ॒ग्नये॑ । द॒द्वाश॒ । ए॒व ॥ च॒न । तम् । य॒शस॑म् । अर्जुधिः । न । ॲः | मते॑म् | न॒श॒ते॒ । न | प्रऽव॑तः ॥ २ ॥ बेङ्कट० यजते यशैः | स्तौति च स्तुतिभिः । समृदरणीयधनाय अनये इविश्व प्रयच्छति । एवं चक्रियमाणानानपर्याप्तिः पाप तिरित्येतानि नतम् मर्तम् व्याप्नुवन्ति ॥ २ ॥ · मुद्रल० यो यजमानः ऋधद्वाराय अत् समृद्धं वारं वरणीयं धनं यस्य तारशाय अपये ददाश हवपि ददाति स यजमानः यज्ञेभिः यज्ञैः ईजे हटवान् भवति, तथा शामीभिः कर्मभिः कृच्छ्रचान्द्रायणादिभिः शशमे शान्तो भवति । सर्वफलं लभत हृत्यर्थः । अपि च तम् यजमानम् यशशाहू यशस्विनां पुत्राणाम् अजुष्टिः अप्राप्तिः न एवं नयते नैव प्रामोति । पुत्रवान् भवतीत्यर्थः । तथा मर्तम् मनुष्यं तम् अंहः पापम् न भराते | तथा भरप्तिः अनमहेतु देपेश तम् न मामोति ॥ च पूरः ॥ २ ॥ सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शु॒च॒तस्त॒ आ धीः । हेप॑स्वतः पु॒रुषो॒ो नायम॒क्तोः कुना॑ चिद् र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥ ३ ॥ सूर॑ः 1 न ॥ यस्य॑ ॥ इ॒तिः ॥ अ॒रे॒पाः | भीमा । यत् । एति॑ । सू॒च॒तः । ते॒ । आ । धीः । हेम॑स्वतः 1 रुधः॑ः । न । अ॒यम् । अ॒क्तोः । कुत्रे । चि॒त् । इ॒ण्वः । बृस॒तिः । व॒ने॒ऽजाः ॥ ३॥ चेङ्कट० सूर्यः इव यस्य दर्शनम् अपापम् | यस्य दसद दीसिः भीमा गच्छति । दीप्यमानस्य शब्दवो रोधयितुः काष्टानामतुः अग्नेः बने जातः निवासः अयम् कुञ चिद अपन रमणीयो भवति ॥ ३ मुझल० सूरः न सूर्यस्येव यस्य अप्रैः दृशतिः दर्शनम् अपाः पापरहितम् । हे अने! यत् यस्य ते सत्र शुचतः अवलतः धीः धारयित्री ज्वाला भोमा भयङ्करा सतो आ समन्वाद, एति गच्छति । यथा *अयम् वाग्निः* हैपस्वतः शब्दयुक्ताः शुरूपः न, न चार्मे, सुचः शोक्स रोधयित्री- गईक* कोः अषः रात्रिः सत्र सारिणो राक्षसादेः लभूता दहातीति शेष सोयम् यसतिः सर्वेषाम् भावासभूसा बनेजाः करण्ये जायमानः इन चित् कचिंदेय स्थाने पर्वग्रामे रप्पः रमणीयो भवति ॥ ३ ॥ ११. मास्तिोत्र मानाव भूको, ३. त्रिभूको. ४. सन मूको. ५. यः सूको.