पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, ११ ] पर्ष मण्डलम् १९५९ समृधः समृदान् अस्मान् यजमानान कृणु कुरु कृत्वा च हे भरिः बहनादिगुणयुक्त ! अभे ! हव्यम् अस्मदीपं हविः जुपस्य सेवा ॥ १० ॥ अच्छ नो मित्रमहो देव दे॒वानने॒ वच॑ः सुम॒तं रोद॑स्योः । च॒हि॑ि स्व॒स्ति स॑ति॒ति॑ि दि॒वो नॄन् द्वि॒षो अंहॉसि दुरि॒ता त॑रेम॒ ता व॑रेम॒ तवाय॑सा तरेम ॥११॥ 1 अच्छ॑ ॥ नः॒ । मि॒त्र॒ऽस॒ह॒ः ॥ दे॒व ॥ दे॒वान् । अग्ने॑ । षोच॑ः । सु॒ऽम॒तिम् । रोद॑स्योः । 1 ब॒हि । स्व॒स्तिम् । सु॒ऽक्षितिन | दि॒वः | नॄन् । द्वि॒िषः । अहाँसि । दुःऽव॒ता | तरेम | ता | स॒रेम॒ । तच॑ । अर्च॑सा । तरेम॒ ॥ ११ ॥ बेङ्कट० हे मित्राणां पूजपितः ! अमे! भरमाकं दिवि चि देवान प्रति सुमतिम् भूहि कामयस्व अस्मदुर्धम्, दिवः नेतन् देवान्, स्वस्तिम्, सुनिवास च शत्रून् पापानि दुरितानि च तरेम, अत्यन्तं च तरेम, तम रक्षणेन तरेम ॥ ११ ॥ मुद्गल हे मिनमः | अनुकूलबीते! देव! दानादिगुणयुक! अमे! रोदस्योः द्यावापृमिव्यो वर्तमानस्त्वम् देवान्. इंन्द्रादीन् अच्छ काभिमुमेन नः अस्माकम् उमतिम् चोचः ब्रूहि दिवः स्तुवैः नृत् नेतृत् अस्मान् सुक्षितिम् शोभननिवासमुक्तम् स्वस्तिम अविनाशम् दीदि गमय । चपम् द्विषः हासिपापानि दुरिता दुर्गमनाति तरेम अतिक्रामेग तथा ता तानि व्यवहितानि जन्मान्तरकृतानि पापादौनि तरेम हे अझै ! तव शवसा रक्षणेन द्विषः द्वेष्टन तरेम ॥ ११ ॥ इति चोष्टके पत्रमे द्वितीयो गेः ॥ [३] अनेस पारु ज्योतिर्नशते देव॒युष्टें | य॑ त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ा देव॒ पासि॒ त्यज॑सा मर्त॒मंहः ॥ १ ॥ अ॒ग्ने॑ । सः । क्षेष॒त् । ऋ॒त॒ऽपाः | ऋ॒तेऽजाः | उ॒रु | ज्योति॑ः । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ । यन् । त्वम् । मि॒त्रेण॑ । वरु॑णः । सु॒ऽजोर्पाः । देव॑ । पासि॑ि । त्यज॑सा । मतम् । अईः ॥ १ ॥ बेङ्कट० अप्रे] सः निवसति यज्ञस्य पालविता यज्ञार्थं जातः विस्तीर्णम् ज्योतिः प्राप्नोति यः देवसुः९ देवकामः त्वाम् इच्छति 1 यम् त्वम्, मिरेख सहितो वारथिता देव | रक्षसि कोधेन मनुष्यम् आहन्तुः शत्रोः ॥ १ सुझल० 'अमेस क्षेत्' इत्यष्टचं तृतीयं सूक्तम् । भरद्वाज ऋषिः । त्रिष्टुप् छन्दः । हे अग्ने! सः यजमानः क्षेपत् क्षियति निवसते चिरा जीवेदित्यर्थः | कोडशो यजमानः | ऋतपाः यक्षस्य पालकः ऋतेजाः 'अज्ञनिमित जातः ते श्वदीयम् देवपुः देवानिच्छन् । स क्षणेविरुपं. २० जातिः लपे; जाति वि. ३. नाति मूको. ४-४. कामयामिन्छ मूको. यः सूको. ३३ मतजातः मूको.