पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५८ शसभाष्ये ब्र॒त्वा॑ । हि । द्रोणे॑ । अ॒श्यसै । अग्ने॑ | वा॒जी | न | कृ॒व्य॑ः । परि॑ज्माऽइव । स्व॒धा । गय॑ः । अत्यैः । न | हार्यः | 1 शिः ॥ ८ ॥ बेडट० कर्मण्णा हि गृहे त्वम् आज्येन अज्यसे | अग्ने ! अश्व इव कर्मणि साधुः परितो गन्ता इय अन्नार्थम् गयः गौवां रथो वा अतनशीलः इव अश्यः युवा स्वमिति ॥ ८ ॥ अ ४, ५, २. मुद्गल० है आगे। क्रत्वा कर्मणा मन्थनरूपेण होणे काष्ठैडरण्यां विद्यमानस्त्वम् अज्यसे हि ब्यजसे खलु तथा दाजी न वश्व इव कृत्व्यः इविवेहनादीनां कर्मणों कर्ता तथा परिज्मा इव परितः सर्वत्र गन्ता वायुरिव दावानहादिरूपेण सर्वत्र गन्ता त्वम् स्वधा सम् गया गृहं च भवसि उभयोः दातेत्यर्थः । अपि च शिशुः जातमात्रो पालोऽपि त्वम् अत्यः न सततगामी अश्व इव हार्यः कुटिलं' ग्रन्ताऽसि ॥ ८॥ त्वं त्या वि॒द॒च्युताने॑ प॒शुर्न पव॑से । धामा॑ह॒ यत् ते॑ अजर॒ यना॑ वृश्च॒न्ति॒ शव॑सः ॥ ९ ॥ स्वम् । त्या । चि॒त् । अयु॑ता । अग्ने॑ । प॒शुः । न । यव॑से । धाम॑ । ह॒ । यत् । ते॒ । अ॒जर॒ । बन । वृश्चन्त । शिक॑सः ॥ ९ ॥ पेङ्कट० त्वम् तानि अभ्युतानि वापि काष्ठानि भक्षयसि भन्ने । पशुः इव यवसे विसृष्टः ॥ तेजांसि यथा ते हे जरावर्जित ! वृक्षान् हिन्दन्सि शक्तस्य ॥ ९ ॥ मुद्गल० हे अग्ने ! वम् त्या चित् तानि काप्ठानि अच्युता अच्युतानि कपि । अत्सोति शेषः । दक्षान्त:-- यवसै ग्रासे दिसृष्टः पशुः न पशुरिंख, स यथा सर्व भक्षयति तथा त्वं प्रौढकाष्ठादीनि क्षणमात्रेण दहसीरयर्थ हे अजर] जरारहित ! अग्ने] यत् यस्य शिक्कसः दीसस्य त तब धाम धामानि तेजांसि वनः बदमीयानि अरण्याणि वृक्षन्ति छिन्दन्ति भक्षयन्ति समिति पूर्वत्रान्वयः । इ पूरणः ॥९॥ चेपि॒ ह्य॑ध्वरीय॒तामने॒ होता दमे॑ वि॒शाम् । स॒मृधो॑ वि॒श्पते कृणु जु॒पस्य॑ ह॒व्यम॑द्भिः ॥ १० ॥ वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् । स॒मा॒ऽश्ऽधि॑ः । वि॒श्पते॒ । कृ॒ष्णु । जु॒पस्वं॑ | ह॒व्यम् । अ॒ङ्गर॒ः ॥ १० ॥ पेट० गच्छसि हि अध्वरसिच्छताम् अमे। होता गृहे मनुष्याणाम् समृद्वान् हे विश ते! ऋणु सेबरव इविश्व अहिरः ॥ १० ॥ मुद्गल० हे अमे ! अध्यरीयताम् यज्ञमारमन इछ्वाम् विशाम् यजमानानाम् दमे गृहे रवम् होता देवानागासाता सन् चेपि हि स्तुति कामपसे, अतः कारणाव हे विसते! मनमानानां पालक ! भो! १. न वि एपं. ३. टिटेन मूको ३ बालि मूको ४-४, अपि अति सूक्रो-