पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ४ अ ५५ च ५. द्यावो न यस्य॑ प॒नय॒न्त्य भासौसि वस्ते॒ सूर्यो न शुक्रः । वि य इ॒नोत्य॒जरै। पाव॒कोऽश्व॑स्य चिच्छिश्चयत् पुर्व्याणि॑ि ॥ ३ ॥ द्याव॑ः । न । यस्य॑ । पु॒नय॑न्ति । अभ्व॑म् | भाससि । व॒स्ते॒ । सूर्यः । न । शुक्रः | वि । यः । इ॒नोति॑ । अ॒जरः॑ । प॒व॒कः । अश्व॑स्य १ चि॒त् । शि॒श्न॒षत् । पू॒र्व्याणि॑ ॥ ३ ॥ १९६४ वेङ्कट० दशा देवाश्च यस्य स्तुवन्ति महत्वम्, स तेजांसि आच्छादपति सूर्यः द्रव दीप्य भानः | विविधम् यः गच्छति "श्रीणथति वा अजर पाचकः स मेघस अपि अति चिरान उदकानि ॥ ३॥ मुद्गल० यावः स्रोताः, न सम्प्रत्ययें सम्मति इदानीम् यस्य ः सम्बम् महत् कर्म पनयन्ति हतुवन्ति सोऽग्निः सूर्य न सूर्य हुन शुरुः शुरुवर्णः सन् भासासि तेजांसि वस्तु आच्छादयति यः घ अजः जरारहितः पावक शोधकोऽझि वि इनोति भासा सबै च्यामोति, अनस्य चित, व्यापमशस् अपि राक्षसदिः पूर्व्याणि चिरन्तनानि पुराणि शिक्षभत् हिंसयति ॥ ३ ॥ 1, च॒द्मा हि म॑नो अस्य॑न॒सवा॑ च॒क्रे अ॒ग्निर्ज॒नु॒पाज्मान्न॑म् । स एवं ऊर्जेसन ऊर्जे घा राजे॑व जेरवृ॑के क्षैष्य॒न्तः ॥ ४ ॥ . b च॒मा । हि॑ । सु॒तो॒ इति॑ । यसि॑ । अ॒न॒ऽसौ | च॒क्रे | अ॒ग्निः । जुनुप 1 अम॑ ॥ अन्न॑न् । । सः । त्यण् । नः॒ः 1 ऊ॒र्जऽस॒॒ । ऊर्ज॑म् | धाः । राजा॑ऽहव । जेः । अ॒व॒के 1 श्लेषि॒ । अ॒न्तरि॑ति॑ ॥ बेट पहिता हि है सहसः सुनो 1 भवलि स्वम् अन्नेषु सीदन् । अथ परोक्षः । अतिः करोति नं । } 24 IS. जन्मना अभिगन्तव्यम् । सः त्वम् अस्मभ्यम् हे अन्नस्य दात ! अक्षं धेहि राजा इव शत्रूभू, जय, स्टेनर हिते गृद्दे अन्तः निवसेति ॥ ४ ॥ मुद्गल० हे सूनो सहसः पुत्र ! अने! बच्चा पदनीयः स्तुत्यः असि दि अनवद्वासु भनीगेषु हविःषु सीदन् हति स्वीफरणार्धमुपविरान् । अग्भिः जनुषा जन्मना- स्वभावेन एव जा गृहम् अन्नम् च यजमानानाम् चक्रे करोति । हे ऊर्जसने अमंदातः ! भमे ! नः अस्मभ्यं सादृशः श्यम् ऊर्जम् अक्षम् धाः देवि तथा राजा इव जे: वसमच्छशत्रून् जय ।' एतत्सर्वार्थम् अवुकै रादासादिभि चकै विंगुक्तेऽस्मदीये, अन्यागारे अन्तः मध्ये क्षेति निवससि ॥ ४ ॥ ‚μ निर्वॆक्ति॒ि यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्रयत्ये॑प॒षन् । तु॒र्या॑म॒ यस्त॑ आ॒दिशा॒ामरा॑ती॒रस्यो॒ न हु॒तः पत॑तः परि॒हुत् ॥ ५ ॥ निऽति॑ति । यः । वी॒र॒णम् 1 अन्न॑म् । अत्ति॑ । ययुः । न । राष्ट्र 1 अति॑ । ए॒ति॒ । अ॒क्तून् । तु॒र्या॑म॑ ॥ यः 1 ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः 1 अत्य॑ । न । हुतैः । पत॑तः । पु॒रि॒ऽहृत् ॥ ५ ॥ 1 ३ नारि भूतो 18. अजरः पावकः भोगपनि वा फो. २० तु. क ( २,००, ५) माध्यम्. ४. गारित एपं.