पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३९ ऋग्वेदे सभाष्ये [ ८३ ] अच्छा॒ वद त॒वसै गीभि॑री॒भिः स्तु॒हि॑ि प॒र्जन्यं॒ नम॒सा रि॑वास | कनि॑क्रद॒द् वृष॒भो ज॒रदा॑नु॒ रेतो॑ धा॒त्योष॑धीषु॒ गर्भैम् ।। १ ।। अच्छ॑ । च॒द॒ । त॒वस॑म् । गी॒ऽभिः । आ॒भिः । स्तुटि । प॒र्जन्य॑म् | नम॑सा । आ । वास । कनि॑क्रदत् । वृष॒भः । ज॒रज्ददा॑तुः । रेत॑ः । द॒धा॒ति॒ । श्रोष॑षु । गर्भैम् ॥ १ ॥ 1 [अ, ३४, २७. बेङ्कट अत्रिः | अभिवद वृद्धम् गीर्भिः आभिः सुहि पर्जन्यम्, नमसाप परिचर | यः शब्द कुर्वन् वर्षिता क्षित्रातः उदकम् दधाति ओषधीषु गर्भम् च गर्भहेतुं वोदकम् ॥ १ ॥ मुद्गल० 'अच्छा ददं' इति दशमेकादर्श सूकम् । भौम जात्रेय ऋषिः । 'पत् पर्जन्य' इत्येषा नवमी अनुष्टुम्, 'वि वृक्षाम्' इत्याद्याः तिम्रो जगस्मः, ग्रिष्टाः पद् निष्टुभः पर्जन्यो देवता | 1 हे स्तोवः ! तवसम् बकवन्तम् पर्जन्यम् अच्छ अभिमाप्य वद माधव आभिः गोभिः स्तुतियाग्भिः राहि नमसा बन्नेन हविलक्षणेन आ विवास सर्वतः परिचर | गः पर्जन्यः षषभः अपां वर्षिता जीरदानुः क्षिप्रदानः कनिक्रदत् गर्जनशब्द बुनू औषषषु गर्भम् नर्भस्था- नीयम् रेतः उदकम् दधाति स्थापयति तं तुहि ॥ श वि वृक्षान्ह॑न्त इ॑न्ति र॒क्ष विश्वं॑ विभाय॒ भुव॑न॑ म॒हाव॑धात् । उ॒ताना॑गा ईषते॒ पृ॒ष्ण्या॑मतो॒ यत् प॒र्जेन्य॑ः स्व॒न॑य॒न् हन्त दु॒ष्कृत॑ः ॥ २ ॥ वि । वृक्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ | र॒क्षस॑ः । विश्व॑म् । वाय॒ | भुव॑नम् | गृ॒हाऽव॑धात् । उ॒त । अना॑गाः । ई॒पते॒ । घृ॒ष्य्य॑ऽवतः । यत् । प॒र्जन्य॑ः | स्त॒नय॑न् । इन्ति । दु॒ऽकृत॑ः ॥ २ ॥ येट्ङ्कट॰ ‘विहून्ति वृक्षान्, निहन्ति च रक्षांसि सर्वाणि च अस्माद् भूतानि विभ्यति महाबधात् । महान् हि अस्य यथः, अप्यनपराधो भौतः पलायते वर्षकमेवतः यह पर्जन्यः स्तनमन हन्ति दुष्कृतः पापकृतः' इति पास्कः ( २०,११ ) ॥ २ ॥ मुगल अनागाः निष्पापः पर्जन्यः वृक्षान वि इन्ति, रक्षसः रक्षांसि सर्वाणि हन्ति उत अि विलम् सर्वम् भुवनम् महावधात् परापात विमाम विरोति। उत अपि च वृष्ण्यानतः अवई इच्छति दुष्कृतः पापकृतः यत् यः पर्जन्यः स्तनयन् हन्ति ॥ २ ॥ 1 च॒ कश॒यायच अभिसि॒पन्ना॒ाविर्दूतान् कृ॑ण॒ते व॒ष्यो॑षु॒ अह॑ । दूरात् स॒हस्प॑ स्व॒नभा॒ उदी॑रते॒ यत् प॒र्जन्य॑ कृणु॒ते व॒षय॑ने॒ नमः॑ः ॥ ३ ॥ इ॒धीऽदैव ॥ करा॑या । अश्वा॑न् ॥ अ॒भिऽश्चियन् | आविः । दुतान् । कृण॒ते॒ ॥ व॒भ्यो॑न् । अह॑ । दुरात् । ति॒स्ये॑ । स्त॒नः । उ । ईरते । यद् | प॒र्जन्यैः । कुण॒ते । व॒ये॑म् ॥ नभ॑ः ॥ ३ ॥