पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८२, मं ६ ] पच्चर्म मण्डलम् मुद्गल० हे सवितः ! देव त्वम् विश्वानि दुरितानि परा सुव, यत्, भद्रम् मजापशुगृहादिकं तत् नः स्मभ्यम् आ व अस्मदभिमुखं प्रेरय ॥ ५ ॥ इति चतुर्थाष्टके चतुर्थाध्याये पञ्चवर्गः ॥ अना॑गस॒ो अदि॑तये॑ दे॒वस्य॑ सवि॒तुः स॒वे । विश्वा॑ वा॒मानि॑ धीमहि ॥ ६ ॥ अना॑गसः । अदि॑तये॑ । दे॒वस्य॑ । स॒वि॒तुः । स॒वे । विश्वा॑ । वा॒मानि॑ ॥ ध॒म॒हि॒ ॥ ६ ॥ बेङ्कट० अनागराः अस्यै मध्ये देवस्य सविठ्ः प्रसधै विश्वानि धमानि' धीमहि* ॥ ६ ॥ मुद्गल० वयमनुष्ठातारः सविदुः प्रेरकस्य देवस्य सवे अनुशायां सस्याम् अदितये वेष्यै भूम्यै भनागसः स्याम अनपराधिनो भवेम । अपगतेदाः विश्वा सर्वाणि नामानि बननीयानि धनानि घोमहि । धाराम ॥ ६ ॥ आ वि॒श्वदे॑व॒ सत्प॑ति॑ि सु॒क्तैर॒धा वृ॑णीमहे | स॒त्यस॑व॑ सवि॒तार॑म् ॥ ७॥ भा । वि॒श्वऽदे॑यम् । स॒ऽप॑तिम् । सु॒ऽव॒क्तैः । अ॒व । घृण॒महे॒ । स॒त्यस॑वम् | सवि॒तार॑म् ॥७॥ धेङ्कट० निगदसिद्धा ॥ ७ ॥ मुगल० विश्वदेवम् विश्वे देवा यस्य चशे भवन्ति सारशम् सत्पतिम् सताम् अनुष्ठाणां पालकत् सत्यसवम् सत्यानुशम् सवितारम् देवम् अन्य अस्मिन् यागदिने सूतैः आ घृणीमहे सम्भजामहे || || य ह॒मे उ॒भे अह॑नी पुर एत्यग्न॑यु॒च्छन् । स्व॒धर्दे॒वः स॑वि॒ता ॥ ८ ॥ यः । इ॒मे इति॑ । उ॒भ इति॑ । अह॑नि॒ इति॑ । पु॒रः । एति॑ । अग्ने॑ऽयुच्छन् । सु॒ऽआधः। दे॒वः । ह॒वि॒िता ॥ ८ ॥ घेऊट० मः इमे उभे महोरात्रे पुरः पुति अमाधन सुकर्मा देवः सविता ॥ ८ ॥ मुहल० यः सविता देवः साधीः शोभनाध्यानः सन् इमे उभे अनी तयोः पुरः रात अप्रयुच्छन् अप्रमाद्यन् एति गच्छति, धन् वृणीमहे इति सम्बन्धः ॥ ८ ॥ य इ॒मा विश्वा॑ ज॒ातान्या॑च॒वय॑ति॒ श्लोकैन । प्र च॑ सु॒वाति॑ सवि॒ता ॥ ९ ॥ यः । इ॒मा । विश्वा॑ । जा॒तानि॑ 1 आ॒ऽअ॒वय॑ति । श्लोके॑न । म । च॒ । सु॒वाति॑ स॒षि॒ता ॥ ९ ॥ चेङ्कट० अः इमानि विश्वानि आतानि श्लोकेन* आाभावग्रति, प्रसौतिच देवः सविता, ठम् आयुषी- मद्दे इति ॥ ९ ॥ मुगल० यः देवः इस इमानि विश्वा सर्वाणि आतानि उत्पन्शन् प्राणिनः उमानिश्चर्थः । तान् जलोकेन यशसा आाधावयति । सर्वेऽदय स्तुति शृण्वन्तीपर्यः किन्ध सविता सुवाति, प्रेरयति, सम्वृणीमहे इति च पुरणः ॥ ९ ॥ इति चतुर्थाष्टके चतुर्भाध्याये दुर्दिशो वर्गः ॥ 1. भना वि हर्प २. नास्ति विसर्प. ३. 'नध्या' मूको. ● शौनका पिंक