पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३, ४] पत्रमं मण्डलम् १९३६ वेङ्कट सारथिः इव कराया अज्ञान् अभिक्षियन आविः कृणुते वर्षणानिमित्तान् महत्प्रभृतीन् । अह इस्पाइवयें | दूरात् एव सिंहसयास्य मैघस्य शब्दाः उत् गच्छन्ति यदा पर्जन्यः करोति वर्षणहेतुम् आकाशम् ॥ ३॥ मुग़ल० रथौव रथस्वामीन स यथा कशया अश्वान् अभिक्षिपन् दूतानू मटान् आविष्करोति सदस पर्जन्योऽपि कशमा अश्वान् मेघान् अभिक्षियन् प्रेरयन् वद वर्षकान् दुतान् मेघान् आविः कृते प्रकटपति । अह पूरणः एवम् सिंहस्य मेघस्य स्तनथाः गर्जनशब्दाः दूरात उत् ईरते गच्छन्ति। रुदा । यत् यदा पर्जन्यः नभः अन्तरिक्षम् वयम् वपतम् कृणुते करोति सदा ॥ ३ ॥ प्र वा वान्त ए॒वय॑न्ति वि॒द्युत उदोप॑थि॒ीजि॑ते॒ पिन्व॑ते॒ स्व॑म् । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्यः॑ः पृथि॒र्वी रेत॒साव॑ति ॥ ४ ॥ प्र । चाता॑ः । वन्त । प॒तम॑न्ति । वि॒ऽद्युतैः । उत् । गोष॑धीः । जिह॑ते । पिन्व॑ते ॥ स्वरू॒रिति॑ि स्वः॑ः। इरा॑ । विश्व॑स्मै | भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वम् । रेत॑सा । अव॑ति ॥ ४ ॥ चे० प्रवान्ति वाताः, विद्युतः च पतन्ति भोषध्यक्ष उत् गच्छन्ति सस्वरसं क्षति भद्रं व विश्वस्मै भुवनाय जायते यदा पर्जन्यः पृथिवीम् उदकेन रक्षति ॥ ४ ॥ मुद्गल० प्र दान्ति बाताः षृष्ट्यर्थम् । प्रत्यन्ति गच्छन्ति समन्ताद सबरन्त्रि विद्युतः । औषधोः ओषधय उत् जिते उद्गच्छन्ति प्रवर्धन्ते । स्वः अन्तरिक्षम् पिन्वते क्षरति । इरा भूमिः विश्वरमै सर्वस्मै भुवनाय जायते सर्वजगद्धिकाय समय भवति । कड़ा। यत् यदा पर्जन्यः देवः पृथिवीम् रेतया उदकेन अवति रक्षति सदा एवं भवति ॥ ४ ॥ यस्य॑ व्र॒ते पृ॑थि॒त्री नन्न॑मीति॒ यस्य॑ च॒ते श॒फव॒र्ज्जम॑रीति । यस्य॑ व्र॒त ओष॑धीवि॒श्वरू॑प॒ाः सन॑ः पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ ५ ॥ यस्ये॑ । ह॒ते ॥ पृथि॒वी ॥ नन्न॑मीत । यस्यै । व्र॒ते श॒फऽव॑त् । जभुरीति । यस्प॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । इ॒ः । प॒र्ज॑न्य॒ । महि॑ ॥ शर्म॑ ॥ य॒च्छु ॥ ५॥ येङ्कट० यस्य कर्मणि पृथियो अत्यन्तम् आदींभूवा नमधि, भवति, यस्य तेोषध्यः विश्वरूपाः नापन्ते सः प्रयच्छ ॥ १५ ॥ यस्य कर्मणि शफत्रत पश्चादि पुष्टं हवम् नः हे पर्जन्य महरा सुरूं मुद्गल० यस्य पसैन्यस्य मते कमणि पृथियो नशमोति भाय नमति सर्वेपाम् षघो भवति, यस्य मते क्षफवद गवादिकम् जर्मुरीति गच्छति, यस्य ते ओपी. ओपयः विश्वमाः नानारूपा भवन्धि | हे पर्जन्म 1 मःमरयम् न भस्मम्मम् महि शर्म महत् सुखम् यच्छ राणा ॥ ५ ॥ इति चतुष्ट चतुर्थाध्याये सप्तविंशो वर्गः ॥ फो. म. भशन लि. ३.३. रिति रि