पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सू८, १] पमं मण्डलम् उच्छन्ती तमो विदासयन्ती न प्रमोसे न इंसि, न क्रुध्यसोयर्थः सात्वं दातुमर्हसि ॥ १० ॥ इति चतुर्माष्टके चतुर्थाध्याये द्वाविंशो वर्गः ॥ [co] घृ॒तया॑मानं॑ बृह॒तीमृतेन॑ ऋ॒ताव॑रीमरु॒ण विभा॒ातीम् । दे॒वीमु॒पसं॒ स्व॑रा॒वह॑न्ति॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥ १ ॥ घृ॒तत्ऽया॑मानम् । बृह॒तीम् । ऋ॒तेन॑ । ऋ॒तव॑रीम् । अरु॒ण॒ऽसु॑म् । वि॒ऽभुतीम् । दे॒वम् । उ॒षस॑म् । स्त्रैः । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभैः । ज॒न्ते ॥ १ ॥ बेङ्कट० श्रीहागमनां महतीम् उदकेन उदकवतीम्, सत्यं वा ऋतम्, वरणरूप व्युच्छन्तीम् देवीम् उषसम् कल्याणम् आवद्दन्तीम् प्रति स्तुवन्ति मेधाविनः स्तुतिभिः ॥ १ ॥ मुहल 'धुतझामानम्' इति पड़चम् अष्टमं सूक्तम् | सत्यषा ऋषिः | त्रिष्टुप् छन्दः उषा देवता । द्युतयामानम् दीप्तरयाम् बृहृतीम् ऋतेन सत्येन ऋतावरीम् सत्यवतीम् अरुणप्युम् करुणरूपाम् विभातीम् न्युच्छन्तीम् देवीम् द्योतमानाम् उपसम् स्वः आवदन्तीम् सूर्य गच्छन्तीम् एवं महानुभावाम् उपसम् विषासः मेधाविन ऋत्विजः मतिभिः स्तुतिभिः प्रति जरन्ते स्तुवन्ति ॥ १ ॥ ए॒षा जने॑ दश॑ता चो॒धय॑न्ती सु॒गान् प॒थः कृ॑ण्व॒ती य॒त्यग्ने॑ । बृह॒द्रथा बृ॑ह॒ती वि॑श्वमि॒न्वोपा ज्योति॑र्य॑च्छ॒त्यत्रे॒ अहा॑म् ॥ २ ॥ ए॒षा । जन॑म् । द॒र्म॒ता । वे॒धय॑न्ती सु॒मान् । प॒यः । कृ॒ण्व॒ती ॥ वि॒ति॒ । अने॑ । बृह॒व्र॒था । बृह॒त । वि॒श्य॒म्य॒न्या | उ॒षाः । ज्योति॑ः 1 य॒च्छति॒ ॥ अमे॑ । अन॑म् ॥ २ ॥ चेट० एषा सुन उमलू मार्गद् कृण्वती च मद्दती सर्वव्यापिनी उपाः ज्योतिः नियच्छति अाम् अमे ॥ २ ॥ मुझल० दर्शता दर्शनीया एषा उपाः बोधयन्ती | कम् । वनम् । प्रघुप्तमित्यर्थः ॥ पक्षा मार्गान् सुयान सुगमनान् कृन्ती अप्रै 'सूर्यस्य पुरस्तात् याति छति। कीदइयुषाः | बृहद्रमा प्रभूचरथा बृहतो भइसी विश्वमिन्या विश्वतर्पणा ईदशी उपाः अहाम् अत्रे ज्योतिः रोगः यति ॥ १ ॥ ए॒पा गोभि॑रणेभि॑र्य॒ज्ञानाने॑धन्ती र॒यिममा॑यु चक्रे । प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टुता वि॒श्ववा॑रा॒ वि भा॑ति ॥ ३ ॥ १. युतीम् भूको. २, नाशि दिए. ३२. धूपुरको