पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ४, ४, ६ २३. १९२६ ऋग्वेदे सभाष्ये ए॒षा । गोभि॑ः । अ॒रु॒णेभि॑ः । यु॒जा॒ना । अने॑धन्ती । र॒यिम् | अप्रैऽआयु । च॒क्रे । प॒थः । रद॑न्ती । स॒वि॒ताय॑ । दे॒वी॑ी | पु॒रु॒ऽस्तुता | वि॒श्वऽवा॑रा | वि 1 भा॒ाति॒ ॥ ३ ॥ चेङ्कट० एषा गोभिः करुणवर्णैः युज्यमाना कक्षीयमाणा रयिम् लमगमनस्वभाधम् स्तोतृभ्यः करोति, मागीन तेजसा विलिखन्ती धनाय देवी बहुभिः स्तुता विश्वैर्वरणीया म्युच्छति ॥ ३ ॥ मुझल० एपा उपाः अरुणेभिः अरुणवर्णैः गोभिः घलीः स्थम् युजाना योजयन्ती अझैधन्तो अनुप्यन्ती । किम् ॥ रयिम् धनम् अप्रायु क्षमगन्तु अविश्वलितम् चक्रे करोति । किं कुवैती । पथः भागन् रदन्ती प्रकाशयन्ती । किमर्थम् | सुविताय सुष्टु गमनाय | देवी घोतमाना पुरुष्टुता बहुभिः स्तुता विश्ववारा सर्वैर्वरणीया वि भाति प्रकारों करोति ॥ ३ ॥ ए॒षा व्यैनी भवति द्वच आविष्कृण्वा॒ाना त॒न्पु॒रस्ता॑त् । ऋ॒तस्य॒ पन्था॒ामन्ये॑ति स॒ाधु प्र॒जानती न दिशौ मिनाति ॥ ४ ॥ ए॒षा । विऽए॑न । भव॑ति॒ । द्वि॒ऽबः । आवि॒ऽकृ॒ना । त॒न्व॑म् | पु॒रस्ता॑त् । ऋ॒तस्य॑ 1 पन्यो॑म् । अनु॑॑ । ए॒त । साधु । प्र॒जान॒ऽदैव । न । दिश॑ः । मना॒ति॒ ॥ ४ ॥ घेङ्कट० एषा अत्यन्तं श्वेतवर्णा प्रादुर्भवति द्वयोः स्थानयोः परिवृद्धा आविष्कृण्वाना शरीरे श्राच्याम् | आदित्यस्य पन्थानम् अनु गच्छति। साधु भागेवावगच्छन्ती दिशः न हिनस्त्रि, मया रात्रिरन्धकारेण दिशो हिनस्ति नैवं हिनरित ॥ ४ ॥ 1 1 मुद्रल० एक उपाः व्येनी प्रकाशवसी भवति । द्विग्रहः द्वयोः प्रथममध्यमपोः स्थानयोः परिवृद्धा उपाः पश्चात् तन्वम् स्वीयां तनुम् आविष्कृण्वाना प्रकटीकुर्बती अম पुरस्तात् पूर्वस्यां दिशि न मिनाति न हिनस्ति | भस्युत दिशः प्रकाशयति ऋतस्य धादित्यस्य पन्थाम पण्यानं मेरो: प्रान्तदेशम् अनुक्रमेण साधु सम्यक् एति गच्छति प्रजानतीव सूर्यस्य मार्गे मया अपि गन्तव्यमिति चेतयन्तीच ॥ ४ ॥ ए॒पा शुभ्र न त॒न्वो॑ वि॒द॒दा॒नोवेव॑ स्व॒शये॑ नो अस्थात् । अप॒ द्वेषो॒ो चाध॑माना॒ा तमा॑स्यु॒पा दि॒वो दु॑हि॒ता ज्योति॒पागा॑त् ॥ ५ ॥ ए॒षा । शु॒भ्रा । न । त॒न्व॑ः । वि॒दाना | व | स्नाती | दृश्ये॑ । नः॒ः । अ॒स्या॒ात् । अप॑ । द्वेन॑ः 1 बाध॑माना । तगो॑सि । उ॒षाः | दे॒वः | दुहिता | ज्योति॑िषा | आ | अ॒गात् ॥ ५॥ घेङ्कट० एषा शोभमाना मलवी शरीराणि शापयन्ती नः दर्शनाय अशाद, यथा था स्थानं कुर्याणा जलाद् अभ्यंन उत्तिष्ठति | शत्रून् माना तमसि ज्योतिषा अप गमयति उषाः दिवः दुहिता इति ॥ ५ ॥ माहितको २० ज्ञान मूको.