पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ४, अ ४, व २२. ऋग्वेदे सभाप्ये उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहिवर्दिवः | स॒कं॑ सू॒र्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः सुजा॑वे॒ अन॑न॒नृते ॥ ८ ॥ उ॒त । नः॒ः । गोऽम॑तः । इषैः । आ । वह । दु॒हत्त॒ः । दि॒वः । 1 स॒कम् । सूर्य॑स्य । र॒श्मिऽभि॑ः। श॒क्रः । शोच॑भिः । अ॒र्चऽभि॑िः । सु॒ऽजते | अवं॑ऽसूनृते ॥८॥ चेङ्कट निगसिद्धा ॥ ८ ॥ मुगल० उत अपि च नः अस्मभ्यम् गोमतोः गोभिरुतानि इपः भन्नानि आ नई भानय हे दिवः दुहितः ! उपः ! | कदा सूर्यस्य रश्मिभिः साकम् शोचद्भिः दीपयद्भिः शुक्रः निर्मलैः शर्चिभिः अमेजोभिश्च साकम् । सूर्योदयकालेऽप्रोग्धनकाले घेत्यर्थः ॥ ८ ॥ न्युच्छा दुहितर्दियो मा चि॒रं त॑नु॒या अप॑ः । नेत् त्वा॑ स्ते॒न॑ यथा॑ प्रि॒षु॑ तपा॑ति॒ सरो॑ अ॒र्चा सुजा॑ते॒ अश्व॑सू॒नृते ॥ ९ ॥ वि । त॒च्छु । दुहि॒तः । दि॒िवः । मा । चि॑र॒म् । त॒नुषा॒ः । अप॑ः । न । इत् । वा॒ । स्ते॒नम् । यथा॑ । पुम् । तपा॑ति । सूरैः । अ॒र्चिष| सुजते | असूते ॥९॥ 1 वेङ्क विच्छ हे दिवः दुहितः || मा चिरम् कुरु उदयलक्षणं कर्म | शीघ्रं म्युच्छेत्यर्थः । नैव स्वाम् यथा स्वेनम् रिम् च पुस्यो बाधते पूर्व सूर्यः अनिंषा अपतु म्युष्टायां तापोऽस्पन्धम् न सवस्थिति ॥ ९॥ मुहल० हे दिवः दुहितः । उपः । त्वम् वि उच्छ समोदिवासनं कुरु अपः स्मदीयम् कर्म प्रदि चिरम् विलम्बम् मा तनुयाः मा कुरु | ला त्वाम् रिपुम् स्तेनम् यथा सम्तापयति राजादि तद्वत् सूरः सूर्यः अर्चिया तेजसा न इतू तपाति न सध्यादी नोदेतु इत्यर्थः ॥ ९ ॥ ए॒ताव॒द् बैदु॑प॒स्त्वं भूयो॑ वा दातु॑मर्हसि । या स्तो॒तुभ्यो॑ विमायु॑च्छन्ती॒ न य॑से॒ सुजा॑ते॒ अश्व॑सू॒ते ॥ १० ॥ 1 ए॒साव॑त् । चा | इत् | उ॒पः । त्वम् | भूर्यः | वा॒ा | दातु॑म् | अर्हसि । या । स्तो॒ऽभ्य॑ः । वि॒ऽव॒॑ । छन् । न । प्र॒श्मीय॑से । सुजते | अश्वेऽसूनृते ॥ १० ॥ घे० पायमिन्सूते उम् पता या भूयः वा स्वम् उपः । दातुम् अर्हसि या पम् डोभ्यः उपः ! ब्युष्ठी न शभुभिः [हिंस्यसै* सा ॥ १० ॥ मुहल हे उपः | यमस्मभ्यम् वा भगवा दिरिस किम् एतावत् इन् पुचायें। अस्मिन् सूफे मारियर्थः अथवा भूयः दातुम् अर्हसि मार्थितम् अपि यद् दातम्यमस्ति देटि हृश्यर्थः । दे विभावरि | प्रकाशोपे ! अषः या स्वम् स्तोतृभ्यः येर्पा छौकिकवैदिकम्पवहारा तासवें को. २. ३ को ४. स्तेि को.