पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रमं मण्डलम् तू ७९, मं ६ ] यत् । चित् । हि । ते । गुणाः । इ॒मे | हृदयन्ति । म॒घत्त॑ये । परि॑ । चि॒त् । वष्ट॑यः । द॒धुः । दद॑तः । राधेः । अह॑यम् | सुजीते। अभ्व॑ऽमुनृते ॥ ५ ॥ घेङ्कट० यत्, चित् हि ते गणाः इमे हम्हें कुर्वन्ति धनदानाप, सदानी परितो धारयन्ति कामिनः प्रयच्छन्तो धनं याधमानेभ्यः अलज्जं प्रभुदम् ॥ ५ ॥ मुगल० दे उपः। यत् चित् दि हि पूरणः ये केवन ते तव स्वभूताः इमे पुरतो वर्तमानाः गणा: मघतये धनदानाय हृदयन्ति उपच्छन्दयन्ति ते सर्वेऽप्यस्मान् परि पित् दधुः परितो धारयन्ति चष्टयः उस्मानेद कामयमानाः किं कुर्वन्तः । अयम् अहीयमाणम् अक्षीणम् राधः धनं हविर्लक्षणम् ददतः यजन्त इत्यर्थः ॥ ५ ॥ इति चतुर्थाष्टके चतुर्थाध्याये एकविंशो वर्गः ॥ ऐयु॑ धा वी॒रव॒द् यश॒ उषो॑ मधोनि सुरिपुं । ये नो॒नो॒ राधा॒स्पह॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सू॒नृ॒ते ॥ ६ ॥ आ । ए॒षु । धाः । वी॒रऽव॑त् । यश॑ः । उप॑ः । मघोनि॒ | सुरिषु॑ । । ये । नः 1 । राधति | अर्हृया | म॒घवा॑नः । अरोसत | सुजते । असुते ॥ ६ ॥ वेङ्कट था धेहि एष वीरवत अन्नम् उपः ! धनववि ! प्राशेपु, मे अस्मभ्यं धनानि बहूनि धमाश्याः यन्ति ॥ ६ ॥ मुगल० हे उषः देवि! मघोनी मघपति । एषु सुषु प्रशावत्सु घोरषत् धरैः पुत्रादिभिरपेठं मशः आधाः मादि। ये मघवान धनवन्तः सूरमः नः भरमस्पं तव स्तोतुम्यः अहया अक्षीणानि राधांति धनानि अरासत ः विस्यर्थः ॥ ॥ तेभ्यो॑ द्यु॒म्नं बृ॒हद् यश॒ उषो॑ मध॒न्या व॑ह । ये नो॒ राध॒स्यव्या॑ ग॒व्या भज॑न्त सू॒र्यः सुजा॑ते॒ अश्व॑सू॒नृते ॥ ७॥ तेम्यैः । [सुन्नम्। बृ॒हद् यशः । उप॑ः । म॒घोनि॒ । आ । इ॒ह । ये ॥ नूः 1 राधति । अन्य | ए॒या । मज॑न्त | सुरयैः | सुजा॑ते ॥ अर्ऋऽमूनृते ॥ ७ ॥ मधोनि था वह मे भामर्थ्य धनानि कावसम्झन् पेटुट० तेभ्यः भोतमानं महदर्भ हे उपः॥ गोसमूदाँइच भापयन्ति सूरयः ॥ मुझ देउःमोति धनवति! ॥ गुम्नम्मानं हिरण्यादिरूप धनम् बृहन् पद्यः भाती की ग्यमानेम्पः का यह मापय ये मानःमयम् रायोगि मनागि भाग्या गप्पागोमानित गजमा मान्दः सूरयः दारः ॥ ७ ॥ मालिको... ३.३. ना मू...