पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रमण्डलम् आ यस्तै सर्परासु॒तेऽग्ने॒ शम॑स्त॒ धाय॑से । ऐपु॑ च॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्येषु धाः ॥ ९ ॥ सं. ७, ९ j आ । यः । ते॒ । स॒पि॑ऽआ॒स॒ते । अग्ने॑ । शम् । अस्ति । घायसे । आ । ए॒षु । थुन्नग् । उ॒त । श्रच॑ः । आ । चि॒तम् । मये॑षु । धा॒ाः ॥ ९॥ चेङ्कट आ धेदि तम् यः ते हे सर्प सर्पियस्मिन् आसूयते हूयते, अग्ने 'दशमयिता रोगाणाम् अस्ति' रश्मिः तदारणार्थम् । तथा एषु द्योतमानम् अश्वदीयं चितम् च था धेहि मनुष्येषु ॥९॥ इति॑ चिन्म॒न्पुम॒धिज॒स्त्वादा॑त॒मा प॒शुं द॑दे । आद॑ग्ने॒ अप॑ण॒तोऽन्ने॑ साप्ताद् दस्यू॑नि॒षः सा॑सह्य॒न्नॄन् ॥ १० ॥ इति॑ । चि॒त् । म॒न्युम् । अ॒भ्रिज॑ खाददा॑तम् । आ । पशुम् । ढड़े । आत् । अ॒ग्ने॒ । अपृ॑णतः । अर्थिः । स॒सह्यात् । दस्यू॑न् । उ॒पः । ससह्यात् | नॄन् ॥ १० ॥ वेट० इति चित् पूज्यम् क्षत्रिकुलजावः छान्दसो धकारः । त्वया दत्तम् मधुन् आ ददे। अनन्त- रम् अते ! अप्रयच्छतो दस्यून् अयमात्रयः इपः ऋषिः अभिभवतु मनुष्यान् ॥ १० ॥ 'इति तृतीयाष्टके अष्टमाभ्याये पञ्चविंशो दर्गः ॥ [ ८ ]

  • इप आत्रेय ऋषिः । अग्निर्देवता जगती हन्दूः।

त्वाम॑ग्न ऋत॒ायय॒ः सधिरे प्र॒लं प्र॒लास॑ उ॒तये॑ राइस्कृत | पुरु॒श्च॒न्द्रं य॑ज॒तं वि॒धघा॑यसे॒ दमू॑नसः॑ गृ॒हप॑ति॒ वरे॑ण्यम् ॥ १ ॥ त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ः । सम् । ईधरे । प्र॒तम् । प्र॒त्नास॑ः । उ॒तये॑ । स॒हःऽकृत॒ ॥ पुरु॒ऽच॒न्द्रम् । यज॒तम् । वि॒श्वऽयम् । दमू॑न॒सम् । गृ॒हप॑तिम् । वरेण्यम् ॥ १ ॥ १६६६ येङ्कट॰ त्वाम् अग्ने!" मशमिध्यमानाः सम् दीपयन्त्रि अक्षम् प्रसाः रक्षणार्थम् हे सहसा कृत ! यहून इस्म् यजनीयम् विश्वस्य धर्तारम् दममनसम् गृहपतिम् चरणीयम् ॥ १ ॥ त्याम॑ग्ने॒ अति॑थिं पू॒र्व्यं विश्न॑ शो॒चित्रे॑ गृ॒हप॑ति॒ नि पैदिरे । गृ॒हत्के॑तुं पुरु॒रूषे॑ धन॒स्प॒ते॑ सु॒शमा॑ण॒ स्वय॑सं जर॒द्विप॑म् ॥ २ ॥ मूको २२. 1-1. 'ताइरथस्ति वि साइरनमत छ रूपं. ४. ५. भातृ वि मिर्भ ए. ए.ए. माहित ७ माहित लपं. ३. सम्