पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्वेदे समाप् अनु॑ । स्म॒ । यथे॑ । येषेण । स्खे || जुर्हति । अभि । इ॒म् । अह॑ । स्व॒ऽजैन्यम् 1 भूगे | पृष्ठान | रुरु ॥ ५॥ वैट अत्र जुहति भूय मार्गपु रिधता घनस्पतय मरासदशम् | 'तेन से दग्धा शापि स्वभूमजायमानपदार्थान् भूमिगेम्यारोहरदेव यथा लशनि धारोहा ॥५॥ " इति कृतीपाट के मष्टाध्याये यं मये॑ः पुरु॒स्पृहि॑ नि॒ विश्व॑स्य॒ धाय॑से । प्र स्वादनं पितॄनामस्तार्ति चिद॒ायवे॑ ॥ ६ ॥ . सहिष्णा धन्याक्षितं दाता न दात्या पृशुः | हिरदमथुः शर्वेद॒न॒भुरन॑भृष्टठविषिः ।। ७ ।। यम् । मये॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् | विरय | धाय॑से । न । स्वार्द्धनम् । पि॒तृ॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥ ६ ॥ " चेङ्कट० यम् मनुष्या बहुभि स्वहनीय प्रविन्दन्ति विश्वस्य पारणार्धम् अानो स्वादुफती मनुष्याय निरस्वधनम् दत्तयनम् | उत्तर सम्पन्ध ॥ ६॥ [ ०१३१८, २४ || स । हि । स्मा॒ । धन्च॑ । आऽक्षितम् । दातां । न । दाति॑ । आ । प॒शु । हिरिङमञ्जु । शुचि॑दन् । अ॒भु । अन॑िसृऽतविधि ॥ ७ ॥ बैङ्कट० स हि खद्ध निरदूक देशन वनस्पतिमि अधिष्ठित ऐसा इव आ छिनति, पशु हत्यझि माह, हरितवर्णज्वाल शनिदन् दीप्यमान अनपभ्रष्टवल ॥ ७॥ शुचि॑ म॒ यस्मा॑ अनि॒वत् प्र स्वधि॑तीच॒ रीय॑ते । सुरत माता काणा यददा॑न॒शे भग॑म् ॥ ८ ॥ प हर्प शुचि॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒यत् प्र । स्वधति इव । रीम॑ते । सुसू असृत 1 माता । ऋाणा । यत् । आनो | भगम् ॥ ८ ॥ चङ्कट० शुचि भानु यह अक्षय मदनीययुक्ता भूमिम् परशुरिव छिन्दन् प्र गच्छति । तमू सुषू माता घोषधि असून कर्म कुर्वाणा यत्, भुन भजनीय पुत्र व्यावी तस्मात्सु ॥ ८ ॥ 1 अप लप २ भूम्मावि ३३ त तेन विलए तेन ल ६ इचाभ्याहान्नि रूप 50 अचमूर वि ७७ नास्ति मूको सुखतीति वि' लप सुख तिरिति ४ दवा ल लप "व्य रुप 8 ५ माना ९ विदन्ति द