पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ मे २] पञ्चमं मण्डलम् १६६१ घेङ्कट इप। ऐसाय राम् प्रयष्ठत सूर्य समीचीनम् सोमम् अप्रैछ भागे प्रामाम् अस्यन्ते वधि भय पौत्राय बलवते ॥ १ ॥ शु॒त्रा॑ चि॒द् यस्य॒ सम॑र॒ण्वा नरौ नु॒पदेने | अह॑न्तश्च॒द् यमि॑न्य॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ः ॥ २ ॥ 4 कुन॑ । चि॒त् । यस्य॑ । समा॒ऽर्ऋतौ । [पचाः । नः | बृसदने । अह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒ण्ऽजनय॑न्ति । ज॒न्तवः॑ः ॥ २ ॥ वेट सोऽसि कुत्र वित्' भरति यस सहमने नरः रमसाणाः नुण्यं सदने गृहे यसैन्ते । गम् च अर्हन्तः यजमानाः सन्धिते । सङ्ख्या जनयन्ति च जासाः यम् इति ॥ २ ॥ सं यदि॒षो बना॑महे॒ सं ह॒न्पा मानु॑षाणाम् । उ॒त द्यु॒मस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा देदे ॥ ३ ॥ स॒ग् । यत् । इ॒ष 1 वनमहे | सम् 1 ह॒न्या | मानुषाणाम् । उ॒त । सु॒म्नस्य॑ । शव॑सा । ऋ॒तस्यै | दुश्चिम् । आ । दे॒ ॥ ३ ॥ रामू गमागदे यदा भवानि । सदेशह'-- रामू बनामदे: हयनीय हवीय यजमानानाम् । सदानीम् अयम् महस्व बलव साधयितारम् यशस्य सम्बंधिनम् रश्मिम् आ दत्ते इति ॥ ३ ॥ स स्मा॑ कृष्णोति के॒तुमा पाचको यद् वनस्पतीन सः । स्मा॒ । कृ॒णोति॒ । के॒तुम् । आ । पृषकः । यत् । वन॒त्पतीन् । म । चेङ्कट० "सः खलु कृणोति प्रज्ञानं रामायपि हिनति समियः ॥ ४॥ नक्त चिद् दूर आ स॒ते । स्मा॑ मि॒नात्य॒जरैः ॥ ४ ॥ नक्त॑म् । चिद | दुरे । आ । स॒ते । | वि॒नार्त । भुजः ॥ ४ ॥ दुरेऽप्यासोना ॥ भयकः [पदा काहानि प्रफर्येण अव॑ स्प॒ यस्य॒ वेष॑ण॒ स्वेदं॑ प॒थिषु॒ जुह॑ति । अ॒भमह॒ स्वजैन्यं॒ भूम पृष्ठे रुरुहुः ॥ ५ ॥ 3. नास्ति ल ६६. नाहि छ 17. वननीयानि कि रूप २. मास्ति विरूपे. ३. अग् गुफो. ४. प्रजा भूफो. ५. मारित गुको अन्तर गुको. ८. ग्रामपं ९.६० को. 10. नको, १२-१२ मातिदिएप १३ मनपर वि