पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६० ऋग्वेदे समाध्ये [ अरे, क्ष८, व २३. नः । नः॒ः । अ॒ग्ने॒ ! आ भर | स्तो॒तृभ्यः॑ | सुक्षितः । इप॑ः । । स्याम । ये। आनूचुः । यतः । दमैऽदमे । इप॑म् । स्तो॒ऽम्भ॑ः । आ । भर ॥ ८॥ चेङ्कट० नवाः अस्मभ्यम् आ भर अप्रै| स्तोतृभ्यः सुप्रजाः इषः । ते वयं समृद्धा भयाम, आनूचुः यज्ञेयज्ञे त्वं तूतः येपाम से इति ॥ ८ ॥ उ॒भे सु॑श्चन्द्र सर्पियो दव श्री आ उ॒तो न॒ उत् पु॑पूर्वा॑ उ॒क्थेषु॑ शवसस्पत॒ इषे॑ स्तो॒तृभ्यः॒ आ भ॑र ॥ ९ ॥ उ॒भे इति॑ । सु॒ऽच॒न्द्र॒ । स॒षि॑षैः। व इति॑ । शी॒णी॒े । आ॒सने॑ । उ॒तो इति॑ । नः॒ः । उत् । पु॒पू॒र्या॑ः । उ॒न्येवं॑ । स॒त्रः ॥ प॒त्ते॒ | इप॑म् । स्तो॒न॒ऽभ्य॑ । आ । भर॒ ॥ बेट० हूपवती सुकान्त ! सर्विषः पूर्ण सम्मसि | अपि असा उत् पूरय उम्मेषु ! हे 'शवस: पते ! ॥ ९ ॥ में त्वाम् ए॒वाँ अ॒ग्निम॑जुर्ममुर्गीभि॑र्य॒ज्ञेभि॑रानुषक् । दध॑द॒स्मे सु॒वीर्य॑मु॒त त्पद॒श्वश्व्य॒मप॑ स्तो॒तृभ्य॒ आ भ॑र ।। १० ।। ए॒व । अ॒ग्निम् । अज॒र्यमुः । ग॒ऽभिः । य॒ज्ञेभि॑ः। आ॒नु॒षक् । दध॑त् । अ॒स्मे इति॑ । स॒त्रीर्य॑म् । उ॒त । त्यत् । आऽभव्ये॑म् इष॑म् स्तो॒तृऽम्भ॑ः। आ । भुर॒ ॥१०॥ वेङ्कट॰ एवम्" अनिम् अस्तुवन् अपि वा स्तुवन्ति पन्तीयाख्यातनं पदम्, स्तुतिभिः हविर्भिध मनुषकम् । स त्वम् दधत् अस्मभ्यं शोभतवीर्षम् अपि घ शाशु गन्तारम् अश्वस- हम् । अपि वा द्वे ते पदे 'अजुः', 'यमुः' इति त द्वितीयस्यापि निघातोष्टः यथा 'हिर एमवर्ण गणिद्रीयम्" { ऋ१,१२२, १४ ) इति नाम्नः ॥ १० ॥ "इति तृतीयाष्टके माध्याये प्रयोविंशो वर्गः ॥ [७] 3. नारित भूको. २. त्वाम् ल. ५. याख्यात द्वे अयं भूको दी रिजाल मस्तावः "इप आत्रेय अधिः मनुष्टुप् छन्दः, दशमी पङ्क्तिः । सखा॑य॒ सं वः॑ स॒भ्यश्च॒मिषं॒ स्तोमे॑ च॒ग्नये॑ । वषैष्ठाय क्षितीनामूर्जो नत्रे॒ सह॑स्व ॥१॥ सखा॑यः । सग । ब॒ः । स॒भ्यश्च॑म् | इष॑म् । स्तोम॑म् ।न्च॒ । अ॒ग्नये॑ । वर्धिष्ठाय | क्षितीनाम् । ऊर्जः । नत्रै । सह॑स्यते ॥ १ ॥ ३-३. सरपुनः वि पुत्र ह लपं. ४. थे विल्पं. ६ भने ति ७०७. जातिमुको.