पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

₹६,४५ ] पञ्चमं मण्डलम् १६५९ वेङ्कट० हे ओर देव छत्रदोषयामः दोतिमन्तं नारहित भानुम् । यत् खलु वदीये तेजः इयम् समित अहि सन्दीपयति स्तुत्यतमाम् ॥ ४ ॥ आ ते अन ऋ॒चा ह॒विः शुक्र॑स्य शोचिस्पते । सु॒च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ाट् तुभ्यं॑ हुयत॒ इषै स्तोम्य॒ आ भ॑र ॥ ५ ॥ आ 1 ते । अग्ने॒ | ऋचा | ह॒विः | झुक्र॑स्य | शोचिषः । पते । सु॒ऽच॑न्द्र | दस् । त्रिस्प॑ते॒ । हप॑ऽवाद् तु॒भ्य॑ग् । हुय॒ते॒ । इ॒प॑म् । स्तो॒तृऽम्ये॑। आ । भर॒ ॥ ५॥ चेङ्कट० हे शुकस्य शोचिषः १ते आते | सुम्यम् ऋचा हविः आ हूयते । हे सुकान्त ! दर्शनीय ! विश पते ! हवियां योद. ! हविः हम्यम् हुमते ॥ ५ ॥ "इति तृतीयाष्टके अमाध्यायः ॥ प्रो त्ये अ॒ग्नयोऽभिषु॒ विश्वे॑ पुष्यन्ति॒ वार्य॑म् । ते हिन्थिरे॒ त इ॑न्त्रि त इ॑षण्यन्त्यानुपएँ स्तोतृभ्य॒ आ भ॑र ॥ ६ ॥ इति॑ये अ॒सः । अ॒ग्निर्पू । विश्वे॑म् । पृथ्न्ति॒ । बाये॑म् ॥ 1 ते । हि॒न्यो॒रे । ते । इ॒न्विरे | इ॒प॒ण्य॒न्ति॒ । आनुष । इष॑म् | स्तो॒तृभ्यः॑ः | आ | भर॒ || ६ || वेङ्कट० श्र पुप्यन्ति तेडमी मदीयाः अप्रयः चीनां मध्ये परणीयं धनम् । सर्वे से धर्म प्रेरयन्ति, असा मीणमन्ति, अस्माकमहम् अनुपंक्तम् इउन्ति ॥ ६ ॥ तय॒ त्ये अग्ने अर्चयो माई ब्राधन्त वा॒जिन॑ः । ये पत्य॑भिः स॒फानो॑ अ॒ज्ञा अ॒रन्त॒ गोमियं॑ स्तोल॒भ्य॒ आ भ॑र ।। ७ ।। तवं॑ । त्ये । अ॒ग्ने॒ । अ॒र्धय॑ः । महि॑ । आ॒ध॒न्त॒ । वा॒जिनः॑। ये । पटा॑ऽभिः । शु॒फाना॑म् । त॒जा 1 स॒रन्त॑ । गोना॑म् । इप॑म् । स्तो॒तृऽम्प॑ | आ ३ भुर॒ ॥ ७ ॥ थे तब मे आगे| अर्चयः अत्यन्तं ययन्ति यवन्तः ये शफानाम् पतनैः गवाम् प्रजाः था गच्छन्ति सान् । प्रपद इत्यर्थः ॥ नवो॑ नो अग्ने॒ आ भ॑र स्तो॒स्प॑ सु॒ति॒वीरसः॑ । ते स्पा॑म॒ य जा॑नु॒च॒स्त्याहु॑तास॒ो दमे॑दम॒ इ॒र्षं स्तो॒र॒म्प॒ आ भ॑र ॥ ८ ॥ २. मागूको २. रमेश वि रुपे. ४४. मारित मुझे. ५. यी मूरो ६० प्रजाः चि,