पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 रामाध्ये [ अत्र, अ ८, व २२. [ ६ ] 'वसुश्रुत आग्रेम ऋषि । नर्देिवता अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्त धे॒नवः॑ । अस्त॒मन॑न्त आ॒शवोऽस्तं॒ निया॑सो चाजित इयँ स्तो॒भ्य॒ आ भ॑र ॥ १ ॥ पन्दि अ॒ग्निम् । तम् । म॒न्ये॒ । य । वसु॑ । अस्त॑म् | यम् | यन्त । धे॒नव॑ । 1 अस्त॑न् । अन्त | आ॒श | अस्त॑म् | नियोस | वा॒जिने । इष॑म् | स्तो॒तृभ्यां॑ । आ । भुर्‌ ॥१॥ 1 ० अग्निम् तम् स्तोनिय बालयिता, यमू च गृहभूतम् धेना समागच्छन्ति तथा भइगइच शोधगन्तार अंगला बलवन्त । अरे! स्वम् थम् स्तोतृभ्य आ भर || १ || सो अ॒ग्नियो॑ वसु॑र्गृणे से यम॒यन्त धे॒नः । समव॑न्तो रघुद्रवः सं रा॑जाताः सू॒रय॒ इषे॑ स्तो॒तृभ्यः॒ आ भ॑र ॥ २ ॥ स । अ॒ग्नि । य । यनु॑ । शृ॒णे | सम् | यम । आ॒ऽयन्त । धे॒नव॑ । सम् | अने॑त । इ॒ष॒ऽदुबे । सम् । मुजा॒ाता | सुरये । इष॑म् | स्तो॒तृऽभ्य॑ । आ । भर् ॥२॥ वेट० स अभिय. गमनशील स्तूयते, यश्च निवसन्, यम् च सम् आगच्छन्ति धेनव समू अड़वा शीघ्र गच्छन्ति, सद् गच्छन्ति शोभनननना माझा ॥ २ ॥ अ॒मिहि॑ वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्पणिः । अशी रा॒ये स्वि॒भुव॒ स प्र॒तो यति॒ वामप॑ स्तोम्य॒ आ भ॑र ।। ३ ।। अ॒भि । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । नि॒श्वच॑र्षण । अ॒भि । इ॒म्ये॑ । सु॒ऽआ॒भुव॑म् । स । प्र॒त । यति॒ 1 वार्य॑म् । इष॑म् | स्तो॒तृम्ये॑ । आ । भर वेङ्कट भमि हि भय मनुष्याय प्रयच्छति विश्वस द्वधा । अनि धनायें शोभन भवन वरणीय इच्छितिस 'प्रोत ॥ ३ ॥ आ तै अम इवीमहि घुमन्ते॑ दे॒वा॒ाजर॑म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद् दय॑ति॒ धवणि॑ स्तो॒तृभ्य॒ आ मेर ॥ ४ ॥ आ । तै । अ॒ग्ने॒ । इ॒वीमहि । घुमन्त॑म् | दे॒व । अजर॑म् । यत् ॥ हु । स्था। ते॒ । पनघसी । स॒मूह | दीदय॑ति । यवि॑ि । इष॑म् | स्तो॒ऽभ्य॑ | था। भर ॥॥ 11. नाशिको २ गई गुफो ३ नाति मूको ४ नम्ब'भन भवन त्रि' ६. ध मूको