पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

and mai १६५७ q4,44] पेट० हे वेण्या द्वारः विघटिसा भया सुगमनाः अरगार्थ बक्षणाय नामस्मत ॥ ५ ॥ इति तृतीयाट थमाध्याये विज्ञो वर्ग || मृतकप्र॒तस्य॑ मा॒तरा॑ | ोपामुपास॑मीम ॥ ६ ॥ रासी इस सुप्रतीके ( पृ । यी इति॑ । ऋ॒तर ग़ास | द्रोपाग| उपस॑म् ईमहे ॥ पेट योगमाययये रग पगियो भय निगडयो गदयो शनि उपरा पाच ॥ ६ ॥ चात॑स्य॒ पत्म॑शीता देव्या॒ा होता॑रा मनु॑षः । इ॒मं नो॑ प॒थमा ग॑तम् ॥ ७ ॥ याव॑स्थ । पर्म॑न् । इ॑नि॒या । दैव्या॑ | होतोरा | गर्नुषः | गण | नूः | य॒ज्ञग,। आ । गुण् ॥७॥ ट० मातरम पसने अन्तरिगामध्ये होतारी गमुष्परम सुवाएर दाम् | ७ || इला सरस्वती मूद्दी ति॒स्रो दे॒वीमि॑यो॒ शव॑स॒ सी॑दन्त्य॒स्त्रिधः॑ ॥ ८ ॥ इज् । रार॑ण्यसी । गृ॒ही । वि॒श्नः । द्वेषीः | गुप॒ऽगुर्थः । पर्दिः | सीद॒न्तु । अ॒सिप॑ः ॥ ८ ॥ पेट० दमाः तिसः म्यागयोगः बक्षीणाः बर्दिः एवम् अभिव॥८॥ शि॒वस्त्वि॑ष्टरि॒हा ग॑हि वि॒शुः पोप॑ उ॒त स्मनः॑ । श्रृपेयेशे न उद॑य ॥ ९ ॥ शियः । श्रुहुः । इ॒ध | आ | गृहि॒ि । वि॒भुः । पोये॑ उ॒त | रमन । य॒ज्ञेऽहं । अ॒ः । उ । अ॒षु ॥ पेट दमाणा है एपः | दह था योग इंदर मा गोमा र USH यत्र॒ चेत्थ॑ धनरपते दे॒मानां॒ गुधा॒ा नामा॑नि । वय॑ ह॒व्यानि॑ गामप ॥ १० ॥ यश॑ । धेश्वं॑ । ग॒न॒श्पु॒रो॒ । दे॒याना॑ग्द | गुहा | | गार्मानित | ए॒य्यानि॑ । गुण॒ ॥ १० ॥ ० नगरपले राम Best रिमलामा देमामाम् शानियां दयानि शाम गाय ॥ 1 ॥ । स्वााग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुर्थ | स्वाहा॑ दे॒षेभ्यो॑ ह॒षिः ॥ ११ ॥ ॥११॥ 1 स्पायो । अ॒नँये॑ । यद॑णाय । श्या । इम्य | गृ॒हद्भ्यैः | | | दे॒वेभ्य॑ः | येभ्यः शाश्वा वृष्णोमि ॥ १ ॥ इति या गाभ्या -२०७ ११. मालिफो. ९. 4.२.श्ववि