पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ३, अ ८८ व १९ म्सुक हे जातवेद अग्ने ! कृष्णोषि लोक्म् व्यायासस्थानं सुखकरम्, सञश्ववन्तम् पुनवन्तम् वीरवन्तम् गोम तम् च रयिम् अविनाशेन प्राप्नोति ॥ ३३ ॥ १६५६ १ इति तृतीयाष्टके अष्टमाध्याय एकोनविंशो वर्ग [५] वसुश्रुत शात्रेय ऋषि श्रीसूक्तम् = [ प्रथमाया इध्म समिद्धोऽग्निर्वा देवता, द्वितीयस्या नराशस तृतीयस्था इळ चतुर्थ्या बहि पञ्चम्या देवीद्वारा उपासानका · s J सतम्या देव्यौ होणारी प्रचेतसी, अष्टम्यास्तिसो देव्य सरस्वतीळाभारत्य नवम्यास्त्वष्टा, दशम्या वनस्पति, एकादश्या स्वाहाकृतय )। गायत्री छन्द ३ सुर्समिद्धाय शोचिये॑ घृतं तीव्रं जु॑होवन । अ॒ग्नये॑ जा॒तवे॑दसे ॥ १ ॥ सु॒ऽस॑मि॒द्वाय । शॊचिषै । घृ॒तम् । तीब्रम् | जुहोत॒न । अ॒ग्नये॑ । जा॒तवे॑दसे ॥ १ ॥ बेट० सुदु समिध्यमानाय शोचिषे घृतम् सीवरसम्, जुहोतन अग्नये जानप्रहाय ॥ १ ॥ नरा॒शंस॑ सु॒षूदती॒मं य॒ज्ञमदा॑भ्यः | क॒विह्निं मधु॑हस्त्यः ॥ २ ॥ नवास॑ । सु॒सु॒द॒ति॒ ॥ इ॒मम् । य॒ज्ञम् | अदा॑भ्य | ह॒वि | हि । मधु॑ऽहत्य ॥ २ ॥ वेङ्कट रे पासनीयसुद्ध मेरयति इमम् यज्ञम् अहिंस्य कवि हि कय मादयित्- हस्ताङ्गुरिक ॥ २ ॥ ई॑ज॒तो अ॑ग्न॒ आ च॒हेन्द्रे॑ चि॒त्रामि॒ह प्रि॒यम् । सुवै रथे॑भिरु॒तये॑ ॥ ३ ॥ वृ॒त । अ॒ग्ने॒ । आ । वहु | इन्द्र॑म् | चि॒त्रम् | इ॒ह । प्रि॒यम् | सु॒ऽसै | ये । उ॒तये॑ ॥ ३ ॥ बेडुड० स्तुय है आने | आ यद् इन्द्रम् विनम् अस्मिन् यज्ञ सुद्वारे रथै रक्षणाय ॥ ३ ॥ पेट 'डे , का वि प्र॑थस्वास्पर्का अ॑नूषत । भव नः शुभ्र सातये॑ ॥ ४ ॥ ऽ । वि। प्र॒स्य॒ अ॒भि शुत्र १ सातपै ॥ ४ ॥ दुबई व विस्तीर्ण भव | स्वा मन्ना अभ्यस्तुवन् । भव अस्माक "हे शोभन ! दानाय | ॥ ४ ॥ देवी॑रो॒ वि श्र॑यध्वं॑ सु॒त्राय॒णा न॑ ऊ॒तये॑ । प्रप्म॑ य॒ज्ञं पृ॑णी॒तन ॥ ५ ॥ देव द्वार व श्रृपध्व॒म् | सुप्र॒ऽअय॒ना । न । ऋ॒तये॑ | मझे । य॒ज्ञम् | घृणी ॥ ५५ ॥ २ शोमतम् लप ३३ नास्ति मूको १. कमणे भूको दिएप ६ नम को ७ 'रयतीति दि' लपः 'रयनीति वि थर. (थप) वापि, डारिदिए १०. नास्ति मूको ८. "हिय वि शोभाय दिन। मानाष क प्रभुद