पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६४ माध् [३८६. 1 त्याम् ॥ अ॒ग्ने॒ । अति॑िथिम् 1 घुर्व्यग् । निर्शः । शोचिःऽकैश | गुड्ऽतिग् । नि । स॒वि॒िरे । बृ॒हत्ऽके॑तुम् । पुरु॒ऽरूपेग 1 धन॒स्पृत॑म् | सुशर्माजम् । अत्र॑म् | ज॒ऽवित्र॑म् ॥ २ ॥ बे० 'त्वाम् अग्ने ।' अतिथि मुख्य प्रवाहाकेशम् गृहपतिम् मनुष्याः प्रतिनिपीवन्ति य बहुरूपम् धनस्य स्टारम् सुभुतम् स्वम् जीयुम् ॥ २ ॥ त्वाम॑ग्ने॒ मानु॑पीरीळते॒ विशो॑ होत्र॒वि विवि॑च रत्न॒धात॑म् । गुद्दा सन्तै सुभग वि॒श्वद॑र्शतं तुविष्य॒ण सुयजै घृत॒थिय॑म् ॥ ३ ॥ लाम । आ॒ने॒ । मानु॑षः । ईळते । विश॑ः | ह॒ोत्राऽविद॑म् | विचम् | यात॑म् । गुहा॑ । सन्त॑म् | सु॒ऽभण॒ । वि॒धय॑तम् । वि॒द॒स्य॒नस॑म् सु॒यज॑म् | [घुत॒ऽथिष॑म् ॥ ३ ॥ 1 पेट खाम् अप्रै| मनुष्यसंयन्घग्यः विशः स्तुवन्ति स्तोत्रविदम् विवेचकम् राजानः घातृतम् 'अभिम् अरणिपु' गुहायां वर्तमानम् हे सुध! विश्व दर्शनीय महास्वम सुन्द्रटारम्, यहरवं घृतं श्रयसि ॥ ३ ॥ त्वाम॑ग्ने॒ धसि॑ि वि॒श्वधा॑ व॒यं गीभि॑रृणन्तो नम॒सोप॑ सैदिम ! स नौ जुषस्व समिधा॒नो अ॑भिरो दे॒वो भते॑स्य प॒शर्सा सुद॒ीतिभिः ॥ ४ ॥ त्वाग् । अ॒ग्ने॒ । धूर्णसिग् । त्रि॒ञ्चधा॑ व॒यम् | ऽभिः । गुणन्त॑ः | नगैसा । उप॑ । सु॒वि॒॒ । सः । नः॒ । जु॒प॒स्थ॒ । स॒म्ऽघा॒ानः | अद्विरः | दे॒वः | मरैय | य॒शसः॑ । सुसिऽभि॑िः ॥ ४ ॥ 1 येङ्कट लाम् अहे | धारथितारं सर्पदा वयम् गोः स्तुवन्तः नमस्कारेण घ उप सदिम। सः स्वम् अस्मान् सेवस्व ससिध्यमानः हे अद्विरसाम् एक | दैनः मनुष्यस्य यशोऽयं शोभनदाः ॥ ४ ॥ त्वम॑शे पुरु॒रूषो॑ वि॒शेवि॑श॒ वयो॑ दधासि प्र॒लथा॑ पुरुष्टुत । पु॒रुण्य राह॑सा वि रा॑जसि॒ विपि॒ः सा ते॑ तिवपू॒णस्य॒ नावृपै ॥ ५ ॥ त्वम् । अ॒ग्ने॒ । पुरु॒ऽरूपैः। वि॒शेऽव॑से । वय॑ः । द॒धासि॒ । प्र॒ऽयो । पु॒रु॒ऽस्तु॒त । पु॒रूणि॑ । अन्न। सह॑सा । वि। रा॒जसि॒ | विषि॑ः | सा ते॒ । तवि॒षा॒णस्य॑ । न । आ॒ऽवृषे॑ ॥५॥ घेङ्कट त्वम् अम! बहुरूपः मनुध्याय भन्नं प्रयच्छसि प्रस इव विवादिभिः पुरुस्तुत !" यहम्पानि मन भक्षयन् वि राजसि दोसिः सा तव दीप्यमानस्य न धर्षयितुं शक्यते ॥ ५ ॥ १. मारित वि. २-२. "भिमुस्यै भूको. ३.३. मिरणे' भूको, ४. ●ति मूको ५. नास्ति मू. ६-६. नाखि वि. ७. स्तुतः विः स्तुत ल पं.