पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८४ ऋग्वेदे सभाध्ये 'अर्चन्तरवा हवामचन्तः तृतीयोऽर्थन्त इत्येष पांचित समिधीमहि । पूरयो मतः ॥ १२ ॥ द्वानं समिन्धनं चैन रक्षणायेति मन्त्रार्थ: नर्ता राध॑स॒ इन्द्र॑ दे॒वो न ३ ३ ४ । I पादस्य प्रथमस्पाच एवं पादो द्वितीयोऽय न पूरण इति स्थितिः । देवशब्दस्य पान मुख्यमैकेऽन्वय [ अ ४ ४ व १. कुमेहेऽचनपूर्वकम् । तत्रैकमतिरिच्यते ॥ १३ ॥ प्रपष्चस्तदनन्तरः ॥ १४ ॥ "शिक्षैयमस्मै दिल्य॒ शर्यापते दद्यामपि च दित्सेयमेवं चात्र न 'विश्वै गन्त मरुतो विखें" "विश्व अद्य भावर्तते विश्वशब्दः तं वेच्छति न गमने रक्षणे चैव सर्वेषां सन्ययो व्युत्पत्यर्थचोऽस्माभिरित्थं श्रद्धयः विदुः ।। १५ । मनीषिणे । पूरणम् ॥ १६ ॥ म॒रुतः । पूरणम् ॥ १७ ॥ भतः । प्रदर्शिताः ॥ १८ ॥ इति । [ ६३ ] ऋत॑स्य गोप॒ावाधि॑ तिष्ठथो॒ो रथ॒ सत्य॑धर्माणा पर॒मे व्योमनि । यमत्र॑ मित्रावरु॒णाय॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मद् पिन्वते दि॒चः ॥ १ ॥ ऋ॒त॑स्य । गो॑षु॒ । अधि॑ । ति॑ष्ठ॒यः । रथे॑म् | सत्य॑ऽधर्माणा । पर॒मे । विऽओमनि । यम् । अने॑ । मि॒त्र॒च॒रु॒णा । अवैधः । यु॒वम् । तस्मै॑ | वृद्धिः । मधु॑मत् । पि॒न्वते | दि॒वः ॥ १॥ । येट० अर्धमानाः 1 हे सत्यस्य गोपायितारौ ! अधितिष्ठयः स्थम् सत्यस्मयो! परमे अन्तरिक्षे यम् अस्मिन् लोके सिनावरणौ रक्षया युवम् तस्मै वृष्टिः उकती दिवः पतति ॥ १ ॥ मुगल'ऋत गोपौ' इति सप्तर्च सप्तमं मिश्रावणो देवता। सूकम् । मान्नेयोऽर्धनाना नाम ऋषिः जगती छन्दः । हे भुतप गोपौ ! यशस्य रक्षिवारी रात्यधर्माणा! सत्यधर्माणी ! युवाम् रथम् अभि तिष्ठभः आरोहयोऽसामरामागमनार्थम् । कुन । परमे व्योमनि निरतिशये आकाशे १५१३१२३. पाने म ४. तरेक मति ऋण. १४,४०६ वि रुपं. ७.८,१४,१५,४३१० १. १०,२५, १२, ५.८,